A 1000-15 Bhāsvatīkaraṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/15
Title: Bhāsvatīkaraṇa
Dimensions: 20.2 x 10.2 cm x 20 folios
Material: nīlapattra
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1920
Acc No.: NAK 6/1331
Remarks:

Reel No. A 1000/15

Inventory No. 10555

Title Bhāsvatī

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.2 x 10.2 cm

Binding Hole

Folios 20

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation || bhā. sva. || and in the lower right-hand margin under the word || rāma ||

Date of Copying (VS) 1920

Place of Deposit NAK

Accession No. 6/1331

Manuscript Features

Foliation 6-7, and 8-9 is in the same page; from the 10r text appears in different hands.

MS contains the chapters up to the Parilekhādhyāya

Excerpts

Beginning

srīgaṇeśāya namaḥ ||    ||

praṇamya cādau gaṇanāyakatvaṃ
rudrātmajaṃ vighnavināśanaṃ ca ||
saṃkṣepato lokahitāya vakṣye
dhruvādito bhāsvatīnāmasūtraṃ || 1 ||

natvā murāreś caraṇāravindaṃ
srīmānśatānaṃda iti prasiddhaḥ ||
tāṃ bhāśvatīṃ śiṣyahitārtham āha
śāke vihīne śaśipakṣakhaikaiḥ 1021 || 2 ||

atha pravakṣe mihiropadeśāt
tat sūryyasiddhāṃtasamaṃ samāsāt ||
śāstrābdapiṃḍaḥ svaraśūnyadik(!)ghnaḥ 1007
stānāgni349 yuktoṣṭaśatai800r vibhaktaḥ || 3 || (fol. 1v1–6)

End

grāsāṃgulaṃ praśṇa(!)hataṃ sthityarddhena vibhājitam ||
labdhaṃ chaṃnnāṃgulaṃ grāse mokṣagrāsāṃtaraṃtara (!) || 7 ||

khākhāśvi2700bdagate yugābde
divyoktinā śrīpuruṣottamasya ||
śrīmānśatānaṃda iti(!)dam āha
sarasvati⟨da⟩saṃkarayos tanūjaḥ || 8 || (fol. 21v2–5)

Colophon

iti śrīśatānandācāryyaviracite bhāsvatikaraṇe paṃcasiddhāṃtasāre parileṣā(!)dhikāro ṣṭama[ḥ] || 8 || iti śrīsaṃvat 1920 sāla miti māghavadi 4 roja 4 śubham ||    || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma || rāma (fol. 21v5–22r2)

Microfilm Details

Reel No. A 1000/15

Date of Filming 06-05-1985

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 06-08-2008