A 1000-17 Bhāsvatīkaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/17
Title: Bhāsvatīkaraṇa
Dimensions: 15.5 x 8 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1275
Remarks:

Reel No. A 1000/17

Inventory No. 10507

Title Bhāśvatī

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, thyāsaphu

State incomplete

Size 15.5 x 8.0 cm

Binding Hole

Folios 27

Lines per Folio 7

Foliation only on the first few folios, foliation appears in the both middle margins of the recto and verso

Place of Deposit NAK

Accession No. 6/1275

Manuscript Features

Thyasaphu / Scattered

Excerpts

Beginning

srīgaṇeśāya namaḥ ||

praṇamya cādau gaṇanāyakatvaṃ
rudrātmajaṃ vighnavināśanañ ca ||
saṃkṣepato lokahitāya vakṣ[y]e
dhruvādito bhāśvatināmasu(!)tram || 1 ||

natvā murāreś caraṇāravindaṃ
srīmān śatānanda ī(!)ti prasiddha (!) ||
tāṃ bhāśvatī (!) s(!)iṣyahitārtham āha.
sāke vihīne śaśipakṣakhaikai[ḥ] || 2 || (exp. 4t1–5)

End

kṛtikāṇāṃ trayo pāda(!) rohini(!) mṛgaśilā(!)rddhayoḥ ||
bhṛgukṣetram idaṃ jñeyaṃ vṛṣarāśi (!) vidhīyateḥ (!) || 2 ||

mṛgaśilā(!)ddhau(!)drā(!)ś ca punarvasupadatrayaṃ ||
budhakṣetram idaṃ jñeyaṃ mithunarāśi (!) vidhīyateḥ (!) || 3 ||

punarvasupādam ekaṃ pu- (exp. 30b4–7)

Colophon

|| iti srīsatānandaviracite bhāśvatīkaraṇe parilekhādhikārāṣṭamo dhyāyaḥ || 8 || (exp. 28t3–4)

Microfilm Details

Reel No. A 1000/17

Date of Filming 06-05-1985

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 07-08-2008