A 1000-19 Muhūrtacintāmaṇi

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/19
Title: Muhūrtacintāmaṇi
Dimensions: 31.7 x 20.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1522
Acc No.: NAK 6/980
Remarks:


Reel No. A 1000-19

Inventory No. 44638

Title Muhūrttacintāmaṇi

Author Rāma Daivajña

Subject Jyotiṣa

Language Sanskrit+ Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.3 x 20.3 cm

Folios 28

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 6/980

Manuscript Features

Notes written in the top of the each lines in Nepali Language.

MS contains the date of compose ŚS 1522 bhujabhujeṣucandrermite.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣya hastena dadan mukhāgre || 

vighnaṃ muhurtākalitadvitīya-

datapraroho haratu dvipāsyaḥ || 1 || 

kriyākalāpapratipattihetuṃ

saṃkṣiptasārārthavilāsagarbham || 

anaṃtadaivajñasutaḥ sa rāmo

muhūrttacintāmaṇim ātanoti || 2 || 

tithīśāvanhikau gaurī gaṇeśoʼhir guho raviḥ || 

śivo durgāʼntako viśve hariḥ kāmaḥ śivaḥ śaśī || 3 || (exp. 3a1–5)

<<Notes on the first stanza is added on the top of the folio>>

[[paarvatīkā karṇamā rahyāko ketakīphulakopātakana śṃūṃḍhale jhikikana āphnākā mukhakā agāḍimā diṃdā ta deṣatāmā dosrā danta utpattibhayā jasti śobhā bhayākā]] dvipāsya bhannā gaṇeśa jo chaṃ vighnakana harun

End

jyotirvidguṇavanditāṃghrikamalas tatsūnur āśīt kṛtī

nāmnānanta iti prathām adhigato bhūmaṇḍalāhaskaraḥ

yo ramyāṃ jani paddhatiṃ samakarod duṣṭāsayadhvaṃsinīṃ

ṭīkāṃ cottama kāmadhenugaṇite kārṣīt satām prītaye 9

tadātmaja-udāradhīr vibudhanīlakaṇṭhānujo

gaṇeśapadapaṅkajaṃ hṛdi nidhāya rāmābhidhaḥ

giri(!)śanagare vare bhujabhujeṣu candrer mite

śake viniramādimaṃ khalu muhūrttacintāmaṇim10 (fol. 27v15–28r4)

Colophon

iti śrīdaivajñānantasutadaivajñarāmaviracite muhūrttacintāmaṇo(!) gṛhapraveśaprakaraṇam 13 ❁ (fol. 28r5–6)

Microfilm Details

Reel No. A 1000/19

Date of Filming 06-05-1985

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-08-2008

Bibliography