A 1000-4 Bṛhajjātaka

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/4
Title: Bṛhajjātaka
Dimensions: 31.6 x 20.2 cm x 26 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/979
Remarks:


Reel No. A 1000-4

Inventory No. 13085

Title Bṛhajjātaka

Remarks

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit + Nepali

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 20.4 cm

Folios 27

Lines per Folio 15

Foliation none

Place of Deposit NAK

Accession No. 6/979

Manuscript Features

Ṭippaṇa is written in Nepali language after the each line of the main verse up to the

25th exposure.

Excerpts

Beginning

śrīgaṇeśāya namaḥ 

mūrttitve parikalpitaś śaśabhṛto va[r]tmā punarjanmanām

ātmetyātmavidāṃ kratuś ca yajatām bharttāmarajyotiṣām

lokānāṃmpralayodayasthitivibhuś cānekadhā yaś śrutau

vācan naḥ sadadātv anekakiraṇas trailokyadīpo raviḥ1

bhūyobhiḥ paṭubudhhiḥ paṭudhiyāṃ horāphalajñaptaye

śabdanyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣv api

horātantramahārṇava pratareṇa bhagnodyamānām ahaṃ

svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavam prārabhe2 (exp.2a,t1–6)

<<added on the top margin>>

ti jagatmā prakhyāta bhayākā ravi bhanyākā sūnrya jo chaṃ hāmrā vāca sarasvati kana dadātu diun kāstā ti thi sūrya bhanyā candramāko mūrtti ghaṭanā garnyā pheri kastā sūrya bhanyā pheri janma na hunyā estā mokṣārthiharukā mikṣamārga bhai rahyākā pheri kastā ātmavit bhanyākā paramātmā kana jānyā jo yogīharu chaṃ tinkā ātmasvarūpa bhanyākā yajñagarnyāharukā yajñasvarūpa bhayākā deva mā ra jyoti bhayākā grahanakṣatratārākā prabhu bhayākā saṃsārakā utpatti pralaya pāla garnyā aneka prakārale vedamā paḍhiyākā aneka kiraṇa bhayākā bhurloka bhuvarloka svarloka tinailokakā dipa bhayākā prakāśa garnyā yastā śrī bhagavān jo chaṃ

End

granthasya yat pracu[[ra]]to sya vināśam eti

lekhyād bahuśrutamukhādhigatakrameṇa

yad vā mayā kūkṛtam alpam ihākṛtaṃ vā

kāryan tad atra viduṣā parihṛtya rāgam 9

dinakaramunigurucaraṇa-

praṇipātakṛtaprasādamatinedam

śāstram upasaṃgṛhītaṃ

namo stu pūrvapraṇatebhyaḥ10 (exp. 30a,t1–4)

Colophon

iti śrī-āvantikācāryaśrīmadvarāhamihirakṛto bṛhajjātakākhyo granthaḥ samāptim agāt (exp. 30a,t4–5)

Microfilm Details

Reel No. A 1000/4

Date of Filming 05-05-1985

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-07-2008

Bibliography