A 1000-5 (Bṛhajjātaka

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/5
Title: [Bṛhajjātaka
Dimensions: 35 x 14.6 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/978
Remarks:


Reel No. A 1000-5

Inventory No. 13072

Title Bṛhajjātaka and Bṛhajjātakasaṃkṣepaṭīkā

Author Varāhamihira / Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 34.5 x 14.5 cm

Folios 147

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛ. jjā. ṭī.and in the lower right-hand margin under the word rāma

Accession No. 6/978

Manuscript Features

MTM contains two copies of the Bṛhajjātaka with commentary Bṛhajjātakasaṃkṣepaṭīkā.

The first text contains adhyayas 1-14 and first stanza of the 15th adhyaya.

Second text contains adhyayas 1-18 and first two stanzas of the 19th adhyaya.

Excerpts

Beginning of the root text

mūrtitve parikalpitaḥ śa⟪i⟫śabhṛto vartmā punarjanmanām
ātmety ātmavidāṃ kratuś ca yajatāṃ bhartāmarajyotiṣāṃ ||
lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau
vācān naḥ sa dadātv anekakiraṇas trailokyadīpo raviḥ || 1 || (fol. 2r4–5)

Beginning of the commentary

om namaḥ savitre ||   ||

praṇipatya mahādevaṃ
bhuvanaguruṃ dinakarañ ca lokeśaṃ ||
bhaṭṭotpalo laghutarāṃ
jātakaṭīkāṃ karoti harṣakarīṃ || 1 || 

satām ayam ācāro yac chāstrāraṃbhe svabhimatadevatānamaskāreṇa tatstutyā vā tadbhaktiviśeṣeṇa vābhipretārthasaṃsiddhiṃ vāṃchaṃti || tad ayamadhyāvantakārārya(!)varāhamihiroʼrkkalabda(!)varaprasādo jyotiḥśāstrasaṃgrahakṛd gaṇitaskandhād anaṃtaraṃ horāskaṃdhaṃ cikīrṣur aśeṣavighnopaśāntaye bhagavataḥ sūryād ātmagāminīvāptasiddhim āśāste || (fol.1v1–4)

End of the root text

raviluptakarair adīkṣitāḥ
balibhis tadgatabhakta yo narāḥ ||
abhijā(!)citamātradīkṣitā
nihatair anyanirīkṣitair api || 2 || || ❁ || || (fol. 67r6–7)

End of the commentary

bahuṣv antardaśāsu cāravaśād yasmin a⟨na⟩ntardaśākāle balavān bhavati tasmin pravrajyā dāsyate atra ca baṅgalācāryaḥ diktyā(!)dānasamartho jāto ihāho(!) balena saṃjutto(!) yasya daśā ehi sthāla ha i ṇaro ṇadhi sandeho ja(!)sya adikya caraṇaṃ tasya vibhaṇi aṃdaśā nāse | caturādibhir ekasthaiḥ pi vāpi pravajyāyogam āha || 2 || || || ❁ || || ❁ || || (fol. 67r11–12)

Sub-colophon of the root text

|| iti varāhamihirakṛte bṛhajjātake dvigrahayogādhyāyaś caturdaśaḥ || 14 || || ❁ || (fol. 66r8)

Sub-colophon of the commentray

saṃkṣepaṭīkāyāṃ dvigrahayogādhyāyaḥ caturdaśaḥ || 14 || (fol. 66r13)

Microfilm Details

Reel No. A 1000/05

Date of Filming 05-05-1985

Exposures 150

Used Copy Kathmandu

Type of Film positive

Remarks MTM text is in exposures 2-68 and 69–149

Catalogued by MS

Date 31-07-2008

Bibliography