A 1000-7 Bṛhatsaṃhitā

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1000/7
Title: Bṛhatsaṃhitā
Dimensions: 25.7 x 12.2 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/983
Remarks:


Reel No. A 1000-7

Inventory No. 13170

Title Bṛhatsaṃhitā

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 12.3 cm

Folios 120

Lines per Folio 5–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛhatsa. and in the lower right-hand margin under the word guruḥ.

Date of Copying Samvat (VS) 1933

Place of Deposit NAK

Accession No. 6/983

Manuscript Features

Text contains the date of compose ŚŚ 888.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

<<scribe leaves first three stanzas>>

divyaṃ graharkṣavaikṛtam

ulkānirghātapavanapariveṣāḥ

gaṃdharvapurapuraṃdara-

cāpādi yadāṃtarikṣaṃ tat 4

bhaumaṃ carāsthirabhavaṃ

acchāṃtibhir āhataṃ śamaṃ upaiti.

nābhasam upaiti mṛdutāṃ

śāmyati no divyam ity eke 5

divyam api śamam upaiti

prabhūtakanakān na gomahīdānaiḥ

rūdrāyatane bhūmau

godohāt koṭihomāc ca 6 (fol. 1v1–4)

End

aṃtaracakaṃ virutaṃ

ś(!)vaceṣṭitaṃ virutam atha śivāyāś ca

caritaṃ mṛgāśvakīraṇāṃ

vāyasavidyot[t]araṃ ca tataḥ 11

pāko nakṣatraguṇās

tithikaraṇaguṇāḥ saṃdhiś ca janmaguṇāḥ

gocaras tathā grahāṇāṃ

kathito nakṣatrapuruṣaś ca 12

śatam idam adhyāyānām

anuparipāṭikramād anukrāṃtaṃ

atra ślokasahasrāṇyā-

vad dhānyūnacatvāri 13

iti granthānukramaṇī | (fol. 120r5–9)

Colophon

iti śrīvarāhamihirakṛtā(!) bṛhatsaṃhitāyāṃ(!) samāptā ||

phālguna(!)sya dvitīyāyām asitāyāṃ guror dine

vasvaṣṭāṣṭa888mite śāke kṛteyaṃ vivṛtir mayā 1

varāhamirācāryaracite saṃhitārṇave

arthinām utpalaś cakre thāptaye vivṛtiplavaṃ 2

śubham saṃvat 1933 sāla miti āśvinaśukla 1(fol. 119v2–3)

Microfilm Details

Reel No. A 1000/07

Date of Filming 05-05-1985

Exposures 124

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-08-2008

Bibliography