A 1001-10 Ślokapañcaśikā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1001/10
Title: Ślokapañcaśikā
Dimensions: 20.5 x 7.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1618
Remarks:

Reel No. A 1001/10

Inventory No. 67365

Title Caurapañcāśikā

Remarks also known as Rasapañcāsikā and Ślokapañcāśikā

Author Mahākavi-Caura

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 8.2 cm

Binding Hole

Folios 16

Lines per Folio 4

Foliation figures on the verso, in the upper left-hand margin under the marginal title caura. and in the lower right-hand margin under the word rāma

Illustrations

Scribe Ramākānta Śarmā

Date of Copying ŚS 1711

Place of Copying Kāntipur

Place of Deposit NAK

Accession No. 6/1618

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

adyāpi tāṃ kanakacaṃpakadāmagaurīṃ
phullāraviṃdavadanāṃ tanuromarājīṃ ||
suptotthitāṃ madanavihvalalālasāṅgīṃ
vidyāṃ pramādagalitām iva ciṃtayāmi || 1 ||

adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ
pīnastanīṃ punar ahaṃ yadi gaurakāntīṃ(!) ||
paśyāmi manmathaśarānalapīḍitāṃgīṃ
gātrāṇi saṃprati karomi suśītalāni || 2 || (fol. 1v1–2r2)

End

adyāpy haṃ varavadhūsuratopabhogaṃ
jīvāmi nānā vidhinā kṣaṇam aṃtareṇa ||(!)
taccātra me maraṇam eva hi duḥ[[kha]]śāntyai
vijñāpayāmi bhavatas tvaritaṃ lunīhi || 49 ||

adyāpi nojjhati haraḥ kila kālakūṭaṃ
kurmo vibhartti dharaṇīṃ khalu pṛṣṭakena ||
aṃbhonidhir vahati dussahavāḍavāgnim
aṃgīkṛtaṃ sukṛ[[ti]]naḥ paripālayanti || 50 ||    || (fol. 15r2–15v2)

Colophon

|| iti cauramahākavinā viracitā ślokapaṃcāsikā samāptāḥ (!) ||    ||
śrīśāke 1711 māse āśvinaśuklamahāṣṭamyāṃ śanivāsare śrīkāntipūryāṃ likhitam idam pustakaṃ ramākāntaśarmaṇā śubham astu śubham

rāmo rājamaṇIḥ sadā vijayate rāmaṃ rameśaṃ bhaje ||
rāmeṇaiva hatā niśācara camū rāmāya tasmai namaḥ ||
rāmo(!) nāsti parāyaṇaṃ mama paraṃ rāmasya dāso smy aham ||
rāme cittalayaṃ(!) sadā bhavatu me he rāma mām uddhara ||    || 1 || śubham

rāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāmarāma || (fol. 15v3–16r5)

Microfilm Details

Reel No. A 1001/10

Date of Filming 07-05-1985

Exposures 19

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 07-02-2008

Bibliography