A 1001-27 Narapatijayacaryā

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/27
Title: Narapatijayacaryā
Dimensions: 25.7 x 10 cm x 101 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 973
Acc No.: NAK 6/59
Remarks:


Reel No. A 1001-27

Inventory No. 81015

Title Narapatijayacaryāsvarodaya

Remarks assigned to the Brahmayāmala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete, damaged fol. 7v–10r

Size 25.3 x 10.3 cm

Folios 101

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title svaro. and in the lower right-hand margin under the word rāmaḥ

Illustrations nemeric charts and cakras

Scribe Dharmadatta Śarmā

Date of Copying ŚS 1775, VS 1910 NS 973

Place of Deposit NAK

Accession No. 6/59

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

mohāṃdhākāramagnānāṃ janānā (!) jñānaraśmibhiḥ  ||

kṛtam uddharaṇaṃ yena ta(!) naumi śivabhāskaraṃ || 1 ||

avyaktam avyayaṃ śāṃtaṃ nitāṃtaṃ yoginā (!) priyaṃ ||

sarvānandasvarūpaṃ yat tad vade (!) brahmasarvvagaṃ || 2 ||

vividhavibudhavaṃdyāṃ bhāratīṃ vandyamānaḥ

pracuracaturabhāvaṃ dātukāmo janebhyaḥ ||

narapatir iti loke khyātamānābhidhāsye

narapatijayacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–5)

End

viṃdhā(!)laye bhā(!)lavasakṣadeśe

dhūrāpurīramyanivāsavāsī ||

nānāgamajño nṛpaloke(!)pūjyo

†nānāmnāpra†devo vivbdhaḥ pradiṣṭaḥ || 30 ||

svaravalavatādehatattveṣv abhijño, (!)

biditasakalaśāstras tatra ma(!)dapravi(!)ṇaḥ ||

kā(!)lata gaṇī(!)tasāraś cāru cūḍāmaṇijño

narapatir iti nāmā tasya putro babhūvaḥ || 31 || (fol. 100v3–6)

Colophon

iti śrīnarapatijayācaryyā⟨t⟩yāṃ svarodaye brahmayāmale navagrahaśāntiḥ samāptāḥ (!) ||   || śubham astu sarvadā ||   || svasti śrīśālivāhanīyaśāke 1775 śrī(!)kramā ’rka samvat 1910 nepālīsamvat 973 māse 4 tithau 5 vāre 2 nakṣatre 26 liṣi(!)taṃ dharmadattaśarmaṇa idam pustakaṃ liṣi(!)taṃm (!) samāptaṃ śubham ||   || rāmarāmarāmaśubham astu śubhaṃ bhavatu ||   || 

yādṛśi pustakaṃ…

....mama doṣo na diyate || 1 || || ||

❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 100v6–101r1)

Microfilm Details

Reel No. A 1001/27

Date of Filming 07-05-1985

Exposures 106

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-02-2008

Bibliography