A 1001-29 Narapatijayacaryā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/29
Title: Narapatijayacaryā
Dimensions: 31 x 11 cm x 139 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1694
Acc No.: NAK 6/60
Remarks:


Reel No. A 1001-29

Inventory No. 81018

Title Narapatijayacaryāsvarodayaṭīkā

Author Narahari Miśra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 31.0 x 11.0 cm

Folios 139

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title sva.ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Jayanārāyaṇa Śarmā

Date of Copying ŚS 1694

Place of Deposit NAK

Accession No. 6/60

Manuscript Features

MS is damaged in middle of the exposures 141–146.

On the exp. Two is available a table of contains begins: atha svarodayasya paṃjikā liºº

Excerpts

Beginning

oṃ namo nārāyaṇāya || 

tātaṃ guruñca vibudhaṃ narasiṃhamīśan

natvā tadīyadayayā ʼvagatānusārthaḥ || 

etat svarodayasamudragatiprasiddhyai

vyākhyāstavaṃ narahariḥ prakaromi ramyaṃ || 

śrībhairavendrapadapaṃkajasevanottha-

kīrttiḥ samasta vibudhān asakṛtpraṇamya | 

yāce yadīha bhavati skhalanaṃ kadācit

tatrāvanaṃ kurutaraṃ(!)śamahāśayattvāt || (fol. 1v1–3)

End

suduścare vartmani ye caranti

skhalaṃti te citram ihāsti naiva || 

ato yadi syāt skhalanaṃ mamātra

hastād guro vāśvabalaṃvanaṃ syāt || (fol. 139r11–12)

Colophon

|| iti tīrabhuktideśīyamāṇḍaragrāmīṇāgnipraveśāntapativrataśīlaratnadevī⟨ta⟩mahitamahāmahopādhyāyanarasiṃhātmajamiśraśrīnaraharikṛta narapaticayacaryyākhya svarodayaṭīkā samāptā || || śubhaṃ || || śrīśāke 1694 jyeṣṭha śudi24(!) likhitam idaṃ pustakaṃ kāśyapīyajayanārāyaṇaśarmmaṇā karbudānikaṭe tārakagrāmavāsī || || ❖ ||

a(!)(darśado)ṣān mativibhramād vā

tva/// tadaśuddhacarṃ (!) kṣi(!)mantu santaḥ khalu lekhakasya || 1 ||

------ khalu lekhakasya || 1 || rāmaḥ || (fol. 139r12–139v3)

Microfilm Details

Reel No. A 1001/29

Date of Filming 07-05-1985

Exposures 147

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fils. 19v–20r, 37v–38r, 73v–74r, 97v–98r

Catalogued by MS

Date 14-02-2008

Bibliography