A 1002-16 (Yoginīdaśāphala)

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1002/16
Title: [Yoginīdaśāphala]
Dimensions: 23.6 x 9.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/992
Remarks:


Reel No. A 1002-16 Inventory No. 83396

Title Yoginīdaśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols.2r–8v, missing fol. 6r–6v

Size 23.6 x 9.7 cm

Folios 6

Lines per Folio 9

Foliation figures in upperleft-hand margin and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/992

Manuscript Features

Excerpts

Beginning

-trai3yutaṃ

tadvidhāyāsṭamir bhāgam āhārya śerṣāt (!) ||

kramāmaṃgalādidaśāśūnyaśeṣaṃ

tadā śaṃ(!)kaṭā prāṇasaṃdehakatri (!) || 6 ||

maṃgalādīnāṃ svasaṃkhyābhiḥ samānāḥ pākavatsarāḥ ||

viduṣāṣṭau tathā jñeyā śaṃ(!)kaṭāyāś ca vatsarāḥ || 7 ||

atho bhasya bhuktā ghaṭi svair daśābdai (!)

nihaṃnyā (!) tathā sarvatārāvibhaktāḥ ||

bhaved varṣapūrvā hi bhuktā daśā sā

svavarṣe ca pātyā bhaved bhogyasaṃjñāḥ || 8 || (fol. 2r1–4)

End

yadā saṃkaṭā syād virudhā(!) narasya

tadā jaṃtubhiḥ saṃkaṭā pūrvagaurī ||

prapūjā vidheyā tathā saṃkaṭaghni

bhavenoktam etad bhāvānyāḥ purastāt ||103 ||

evam uktā viruddhā centarai(!)jvālāmukhi(!) sadā ||

pujaniyā(!) prayatnena duḥkhaśāṃtyair(!) na saṃśaya || 104 ||

idaṃ rahasyaṃ paraḥ(!) sugopyaṃ

yad uktam etadd hi †vayāmelehi†||

atrastha lokasya hitāya sarvaṃ

rājarṣiṇā tat praka- ||| (fol. 8v7–10)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 1002/16

Date of Filming 08-05-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fol. 8v

Catalogued by MS

Date 21-02-2008

Bibliography