A 1002-17 Grahagocaraphala

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1002/17
Title: Grahagocaraphala
Dimensions: 25 x 10.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/991
Remarks:


Reel No. A 1002-17 Inventory No. 39820

Title Grahagocaraphala

Remarks assigned to the Gaurijātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.3 cm

Folios 11

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/991

Manuscript Features

MS contains the chapter Āyurdāya, Gocaraphala and Daśāntardaśāphala.

Excerpts

Beginning

(a)muktikrameṇa ca ||

(śataṃ)viśatisaṃyuktaṃ (para)māyuḥ prakiirttitam || 7 ||

navarkṣāṇy agnibhādyāni trirāvṛttāni suṃdari ||

adhodhaḥ sthāpayet koṇanava(!) kamalānane || 8 ||

taṃ sthāpya tadadhaḥ sūryāchukrāṃttān ta(tra) khecarān ||

daśāphalāni kramaśo ⟨kramaśo⟩ daivavit praṣṭur ādiśet || 9 || (exp. 2 1–6)

End

sūrye(!) skukhaṃ candra (!) karoti lābha (!) 

bhaume budhe jīvaśitārkirāhuḥ (!) ||

siddhi(!) susābdaṃ subhagā bhavaṃti

ekādaśastho śu(!)bhavaṃti kheṭāḥ || 11 ||

aṃte guro[[ś ca]] kṣaya bhūmiputro

maṃde ca sūrye vipadā ca rāhuḥ ||

budherthanāśaṃ bhṛgulābhasaukhyaṃ

rāśyādikheṭāś ca vicāranī(!)yam || 12 ||  iti grahagocalaphalam (exp. 13t2-5)

Colophon

iti maheśvaragaurīsamvāde gaurījātake āyurdāyadaśāphalāni samāptāni || ||

śubham 

❖ meṣo1 vēṛṣo2mṛgo10kanyā8karkī4mīna12tulā7kramāt ||

ādityādigrahā uccā nīcā tatrāpi saptamaḥ || 1 ||(exp. 11t5–6)

Microfilm Details

Reel No. A 1002/17/

Date of Filming 08-05-1985

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-02-2008

Bibliography