A 1002-24 Varṇāṅkapraśna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1002/24
Title: Varṇāṅkapraśna
Dimensions: 24.5 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1872
Acc No.: NAK 6/1519
Remarks: E 1532/16


Reel No. A 1002-24 Inventory No. 85349

Title Varṇāṅkapraśna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 10.0 cm

Folios 4

Lines per Folio 10

Foliation damaged foliation on the verso

Scribe Nārāyaṇadatta Śarmā

Date of Copying VS 1872

Place of Deposit NAK

Accession No. 6/1519

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||   ||

sikāreṇa ca siddhi[[ḥ]] syāc chubhadaṃ śubhavāsaraṃ ||

sir(!)ddhir vilakṣa(!)lābhānāṃ jīvitaṃ saphalaṃ bhavet || 1 ||

dhakāre bahuṛddhi[[ḥ]] syād dharmakāmārthamokṣadā ||

ana(!)lābho bhavec chi(!)praṃ sarvasiddhiḥ prajāyate || 2 ||

akāre vijayaṃ viddyādhanaṃ śrīsarvadaivata(!). ||

kāṃtāṃ(!)striputralābhaś ca subhaṃ caiva prajāyate || 3 || (fol. 1v1–4)

End

hakāre kāryasaṃsiddhiś ciṃtitaṃ saphalaṃ bhavet. ||

poṣaṇaṃ sukṛtaṃ kāryaṃ tatra siddhiḥ prajāyate. || 51 ||

kṣakāre labhate bhogo rājasaṃmānam eva ca. ||

saṃpado vividhās tatra kalyāṇaṃ ca prajāyate. || 52 || (fol. 4r5–7)

Colophon

|| iti varṇāṅkapraśnaḥ saṃpūrṇam. || ||  ||

samvat 1872 māghakṛṣṇa 30 roja 2 śubham || || liṣi(!)taṃ nārāyaṇadattasarmaṇāṃ (!) | ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || haridattabhāṅa || (fol. 4r7–8)

Microfilm Details

Reel No. A 1002/24

Date of Filming 09-05-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-02-2008

Bibliography