A 1002-30 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1002/30
Title: Līlāvatī
Dimensions: 24 x 9.9 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1719
Acc No.: NAK 6/1318
Remarks:


Reel No. A 1002-30 Inventory No. 28044

Title Līlāvatī

Author Bhāṣkarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.0 x 10.0 cm

Folios 27

Lines per Folio 10

Foliation figures on theverso, in the upper left-hand margin under the marginal title lī.tī.and in the lower right-hand margin under the word rāma

Scribe Harikṛṣṇa

Date of Copying ŚS 1719

Place of Deposit NAK

Accession No. 6/1318

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan mṛtas(!)

taṃ vṛndārakavṛndavanditapadaṃ natvā mataṃgānanam || 

pāṭīṃ sadgaṇitasya vacmi caturaprītipadāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīṃ || 1 || 

varāṭakānāṃ daśakadvayaṃ yat

sā kākiṇī20 tāś catasraḥ80 || 

te ṣoḍaśadramma1280 ihāvagamyo

dramaus tathā ṣoḍaśabhiś ca niṣkaḥ 20480 || 2 || (fol. 1v1–3)

End

na guṇo na haro na ghanaḥ

pṛṣṭas tathāpi tuṣṭānāṃ |

garvitaṃ gaṇakavaṭunāṃ

syāt pātovasya(!)m aṃkapāśe smin || 

yeṣāṃ sujātiguṇagarvavibhūṣitāṃgī

śuddhākhilaṃ vyavahṛtiḥ khalu m(!)aṃkasaktā || 

līlāvatīha saraloktim udāharaṃti

teṣāṃ sadaiva sukhasaṃpadupaiti vṛddhim || ❖ || (fol. 27r9–10)

Colophon

iti śrīdaivajñabhāskarācāryaviracitāyāṃ gaṇitapāṭyāṃ līlāvatyām aṃkapāśavyavahāraḥ samāpto yaṃ graṃthaḥ || ❁ || 

naṃdenduśailabhūśāke māse dūṇa(!) sthite ravau (!) || 

pakṣakṛṣṇatithi(!) durgā harikṛṣṇa(!) likhad dvijaḥ || (fol. 27r10–11)

Microfilm Details

Reel No. A 1002/30

Date of Filming 09-05-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-02-2008

Bibliography