A 1002-35 Jñānadīpakathā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1002/35
Title: Jñānadīpakathā
Dimensions: 27.4 x 12.8 cm x 154 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date: VS 1890
Acc No.: NAK 6/796
Remarks: D 18/2

Reel No. A 1002-35

Inventory No. 27526

Title Jñānadῑpakathā

Remarks

Author

Subject Kathā

Language Newari and Sanskri

Manuscript Details

Script Devanagari

Material Paper

State incomplete and undamaged

Size 27.4 x 12.8 cm

Binding Hole

Folios 148

Lines per Folio 10

Foliation numerals in right margin of verso

Scribe Jayasiṃhapradhānāṅga

Date of Copying Samvat 1803?

Place of Copying Mādjavamalladeva

Place of Deposit NAK

Accession No. 6-796

Manuscript Features

Excerpts

Beginning

/// -mudrasakalpaṃ sucakaṃ toṅa vavuyāsinaṃ puruṣārthadavahmaṃ thukājānajuvadhāya thvatena vidyāsene mālayāyutādhakaṃ hataṃ || 5 || 32 ||    || īti putraprassaṃsā ||    ||. Thvaneṅāva vālakāna khavabhālapava chu dhāyaṃ maphaseṃdo chuṅā coṅahanaṃ vavuna cākukāva hāṃt ||    || īti prasaṃsā paṃcakaṃ ||    || atha putra prabodhapaṃcakam ||    || viṣṇudāsovāca ||    ||
mātā vairi pitrā śatrur vālo yena paparthita ||
sabhāmadhye haṃsamadhye vako yathā || (fol. 5r1-5)

End

|| tac ca ||
snānasaṃdhyātapohomaṃ kāṣṭhaḥ pākhānapūjanaṃ ||
ātmajñāna vihīnatyasarvva yanti ca niṣphalaṃ ||
snāna yāva saṃdhyāva siya devalohoyā deva pūjā yāva ātmajñānam asivalayā yāyātasaṃ nisphala jurā ||    || tathāhi || dvitīya vidyā parichedaṃ devasaṃgasvabhavayāṃ || bhaktasiṃhac ca bhaktātmā bhaktasiṃbhatāṃgataḥ || (fol. 152r1-4)

Colophon

|| iti śrī 3 mādhavamalladevasyaṃ jñaṃ sa pradhānāṅga jayasiṃhena saṃgrītāyāṃ jñānadīpakathāyāṃ śāstravidyāsannimataparcāyako nāma bhaktasiṃha siddhāntanu ditīya parichedaḥ ||    || śubham astu sarvvadā || samvat 1803 ? caitr śudi 8 roja 7 tad dene llikhitaṃ jñānadipaka saṃpurṇa śubhaṃ (fol. 152r4-7)

Microfilm Details

Reel No. A 1002/35

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-01-2004