A 1002-9 (Samarasāra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1002/9
Title: [Sarvasāraśāstra]
Dimensions: 25.9 x 11.9 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1013
Remarks:


Reel No. A 1002-9

Inventory No. 63262

Title [Samarasāra]

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fol. 1v

Size 25.5 x 12.0 cm

Binding Hole

Folios 1

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.sā and and in the lower right-hand margin under the word rāmaḥ.

Place of Deposit NAK

Accession No. 6/1013

Manuscript Features

MS contains the fol. 1v only.

Excerpts

Complete Transcript

natvā gurūn samālokya svaraśāstrāṇi bhūriśaḥ
vakṣye yuddhajayopāyaṃ dhārmikāṇāṃ mahībhṛtām 1

bahudhāvidadhe sadāśivotra
svaraśāstrāṇi tad eka vākyatāṃ tu
bhagavān ayam eva vedasamyag
gurumārgānugato paras tu lokaḥ 2

vakṣyāmy ahaṃ yadi(!)ha kiṃcana sarvasāram
edāvad eva paricintya nṛpaḥ pravṛtta
eko pi koṭibhaṭalolapataṃgadīpa-
līlā mudānubhavatu sphuṭakautukenaḥ 3

naitad deyaṃ durvinītāya jātu
jñānaṃ guptaṃ taddhi samyakphalāya
asthāne hi sthāpyamānaiva vācāṃ
devīkopān nirdahen no cirāyaḥ(!) 4

vinayāvanatā yadīyamānā
prabhavet kalpalateva satphalāyaḥ(!)
upakṛty anucintakāni śāstrā-
ṇyupakārasya padaṃ hi sadhur eva 5

kaṭapayavargabhavair iha
piṇdāntair akṣarair aṃkān
nañica śūnyaṃ jñeyaṃ
tathāsvare kevale kathitamḥ(!)

śaṃ me gaṃgā gatis te dahadadhitadadhaḥ sargaṣaṇṭā(!)nvinā caḥ(!)
kādyāstryāliṣvṛteḍaṃ ñam api śubhaṭayor nāmavarnotthasakhye
svā2pne śeṣe pyaśeṣe vijayaparibhavau dā8ptiśeṣe nabhas te
māsālikāri 0 | 4 | 6 | 5 | 7 | 3 | 1 | 2 | jetākramaśa iha mato- (fol. 1v1–10)

Microfilm Details

Reel No. A 1002/9

Date of Filming 07-05-1985

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 20-02-2008

Bibliography