A 1003-10 Vṛttakalpalatikā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1003/10
Title: Vṛttakalpalatikā
Dimensions: 26.8 x 11.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date: VS 1791
Acc No.: NAK 6/605
Remarks:


Reel No. A 1003-10

Inventory No. 89333

Title Vṛttakalpalatikā

Remarks

Author

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 26.8 x 11.3 cm

Binding Hole

Folios 23

Lines per Folio 10

Foliation numerals in both margins of verso

Date of Copying VS 1795

King Narabhūpāla Śāha

Place of Deposit NAK

Accession No. 6-605

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||
yatrāmīmānimugdhā vidhiharigaṇayā bhāvayaṃto
jagaṃtivartaṃte lokaśikṣāvitaraṇaśaraṇau dvaṃdabhābaupapannau ||
ekātmānau sarāgautribhuvanajananatrāṇasaṃhārahetū
śreyasāmājikānāṃ vitanutamaniśaṃ śailabhūśailabhūpau || 1 ||
śrīmadgorakṣaśaile nṛpagaṇatilakaḥ prāgabhudidraṃ kalodvai
guṇyaaṃ vetyadhāyi prakaṭitayaśasā sāvyavasyāṃdhamarṇe ||
dravyekālavyatīte triguṇaparimita yena cāgyeyadīya
kīrtter adyāpiballī prasarati dharaṇaiu rāmamūrchābhiṣiktaḥ || 2 ||
(fol. 1v1-5)

End

yasyā yaṃ narakesarītiyuvarājasyāmalāṃ pāvanīṃ
kīrttiṃ varṇayatitāmamalayā vācāphalāhārijaḥ ||
viśrāṃtomalavṛttakalpalatikāpakke phalesadrase
saṃjāte rasikai kamānasamarekhaṇḍasturīyābhidhaḥ || 39 ||
(fol. 23r6-8)

Colophon

svasti śrīgirirājacakracūḍāmaṇinaranārāyaṇatuhinagirivarāsannabhūmimaṃḍalākhaṃḍalabharatavarṣottaradigadhiṣṭḥitamahācītasīmavirājamānam ānonnataśrīmanmahārājādhirājanarabhūpālasāhakumārayuvarājaśrīśrīśrīśrīśrīnṛpapṛthvīnārāyaṇasāhadevānāṃ sadāsamaravijayināṃ kīrttiprakāśikāyāṃ vṛttakalpalatikāyāṃ rasottpattaudaṃḍakādinirupaṇaṃ caturthaparichedaḥ samāptaś cāyaṃ granthaḥ || 4 || graṃthasaṃkhyā 750 || śloka saṃ 395 pratyekakhaṇḍaślokasaṃkhyā 41 | 52 | 263 | 39 | śubham ||    || svākṣarāṇi || likhitaṃ 1795 vaikramābde || (fol. 23r8-11)

Microfilm Details

Reel No. A 1030/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-05-2004