A 1003-8 Śrutabodha

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1003/8
Title: Śrutabodha
Dimensions: 23.7 x 10.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date: VS 1857
Acc No.: NAK 6/1630
Remarks:


Reel No. A 1003-8

Inventory No. 69089

Title Śrutabodha

Remarks

Author

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete and undamaged

Size 23.7 x 10.1 cm

Binding Hole

Folios 6

Lines per Folio 5-7

Foliation numerals in both margins of verso; Marginal Title: śru.

Scribe Ramānātha

Date of Copying Samvat 1857

Place of Deposit NAK

Accession No. 6-1630

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||
vaṃde(!) vighneśvaraṃ devaṃ vācaspatimukhān gurun ||
mātaraṃ pitaraṃ natvā nirvighne siddhasidhaye || 1 ||
chaṃdasāṃ lakṣaṇaṃ yena śrutammātreṇa budhyate |
tad ahaṃ kathaiṣyāmi(!) śrutabidham avistaraṃ |
saṃyuktādyāṃ dirghaṃ(!) sānusvāraṃ visargasamiśritaṃ || 2 ||
vijñeyam akṣaraṃ gurupādāṃ tasthaṃ vikalpena |
yasyā pāde prathame dvādaśamātrās tathā tṛtiyepi || 3 || (fol. 1v1-5)

End

ādyāś cedgurvas trayaḥ priyatame ṣaṣṭa tathā cāṣṭamo
nanvekādaśatrayas tad anuced aṣṭādaśādyā tataḥ ||
mārttaṃḍe munibhiś ca yatra viratiḥ pūrṇenduviṃvānane
tadhṛttaṃ kathayaṃti kāvyarasikā śārdūlavikrititaṃ(!) 37
catvāro yatra varṇāḥ prathama laghavaḥ ṣaṣṭakaṅ saptamopi
dvau ted vat ṣoḍaśadyau mṛgamadamudite ṣoḍaśāṃtyau tathāṃtyau ||
raṃbhās taṃ bhorukānte muni muni munibhir ddaśyate(!) tad virāmo
bāle vaṃdyaiḥ kaviṃ vaiḥ sutanunigaditā sragdharā sā prasiddhāḥ ||
(fol. 6r7-6v5)

Colophon

iti śrīkavikālidāśaviracitaṃ kāntīpraśnaśrutabodhaṃ vṛvāre ramānāthasya pustakam nānya raca ||    ||    ||    ||    ||    ||    ||    ||
ādṛśaṃ ...
nadiyate | (fol. 6v5-8)

Microfilm Details

Reel No. A 1030/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-05-2004

Bibliography