A 1005-3 Garuḍapurāṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1005/3
Title: Garuḍapurāṇa
Dimensions: 30.1 x 12.7 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 980
Acc No.:
Remarks:


Reel No. A 1005-3

Inventory No. 22401

Title Garuḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.1 x 12.7 cm

Binding Hole

Folios 67

Lines per Folio 11

Foliation

Date of Copying NS 980

Place of Deposit NAK

Accession No. 6/961

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ ||
devīṃ sarasvatīñ caiva tato jayam udīrayet || 1 ||

dharmmadṛḍhavaddhamūlo veda (!) skandhaḥ purāṇaśākhādayaḥ ||
yajñakratukurumo mokṣaphalo madhusūdanapādayo jayati || 2 ||    ||

garuḍa uvāca ||

bhavat prasādāt vaikuṇṭhaṃ trailokyaṃ sacarācaraṃ ||
mayā valokitaṃ sarvvam uttamādhamamadhyamaṃ || 3 || (fol. 1v1–4)

End

paṭhed vā pāṭhayed vāpi pūjayed vāpi pustakaṃ ||
sa tasya phalaṃ āpnoti kṛṣṇasya vacanaṃ yathā || 102 ||

yāvac candraś ca sūryyaś ca yāvat tiṣṭhati medinī ||
yāvad bhāgavatī loke tāvat svarge vasen naraḥ || 103 ||

tasmāt sarvvaprayatnena pūjayet pustakan naraḥ ||
preto muktim avāpnoti etat satyaṃ vaco mayā || 104 ||    ||(fol. 67r8–10)

Colophon

iti śrīgaruḍapurāṇe pretakalpe viṣṇuvainateyasaṃvāde karmmavipākavaitaraṇīvarṇan nāmapañcatriṃśo dhyāyaḥ || 35 ||
granthasaṃkhyā 1620 saṃ 980 śubhaṃ || āśvinasudi (fol. 67r10–11)

Microfilm Details

Reel No. A 1005/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography