A 1005-4 Garuḍapurāṇa

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1005/4
Title: Garuḍapurāṇa
Dimensions: 35.5 x 15 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1543
Remarks:


Reel No. A 1005-4

Inventory No. 22400

Title Garuḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.5 x 15.0 cm

Binding Hole

Folios 92

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 6/1543

Manuscript Features

Excerpts

Beginning

śrīgaṇdhipāya (!) namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

dharmmadṛḍhavaddhamūlo vedaskandhaḥpurāṇaśākhādaya ||
ṛtu kusumo mokṣaphalo madhusūdanapādayo jayati || 2 ||

garuṇa (!) uvāca ||

bhavat prasādād vaikuṇṭhaṃ trailokyaṃ sacarācaram ||
mayā vilokitaṃ sarvam uttamādhamamadhyamam || 3 || (fol. 1v1–3)

End

dharmāśanaṃ vedavide vadantaṃ kanyāvivāhaṃ ṛṇamocanaṃ dvijaṃ ||
bhūmiḥ sukṛṣṇāpitṛmārttahetos (!) tadaiva mene (!) sukṛtaṃ tamas tam || 45 ||

adhyāpamene (!) sukṛtasya saṃcayaṃ śṛṇoti gaṅge bhāvaśuddhayā ||
sarve kulīnaḥ sa ca dharmayukto viṣṇv ālayaṃ yāti tataḥ sa nunam || 46 || (fol. 92r2–5)

Colophon

iti śrīgaruṇapurāṇe (!) aṣṭādaśaikasāhasryāṃ saṃhitāyāṃ uttarakhaṇḍe viṣṇuvainateyasamvāde dharmopadeśo nāma paṃcatriṃśo dhyāyaḥ || (fol. 92r5–6)

Microfilm Details

Reel No. A 1005/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography