A 1006-4 Brahmavaivartapurāṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1006/4
Title: Brahmavaivartapurāṇa
Dimensions: 36 x 17 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1723
Acc No.: NAK 6/1554
Remarks:


Reel No. A 1006-4

Inventory No. 12737

Title Brahmavaivartapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 36.0 x 17.0 cm

Binding Hole

Folios 185

Lines per Folio 12

Foliation

Scribe Padma Nātha dvija

Date of Copying ŚS 1723

Place of Deposit NAK

Accession No. 6/1554

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya ||    ||

nārada uvāca

gaṇeśajananī durgādhārālakṣmīṃ sarasvatīṃ
sāvitrī ca sṛṣṭividhau prakṛtiḥ paṃcadhā smṛtā 1

āvir babhūva sā kena sā vā kā(!) jñānināṃvara
kiṃ vā tal lakṣaṇaṃ sā ca babhūva paṃcadhā katham

sarvāsāṃ caritaṃ pūjāvidhānaṃ guṇam īpsitaṃm(!)
avatāraḥ kutra kasyās tan māṃ vyākhyātum arhasi (fol. 1v1–4)

End

śrutvā ca prakṛteḥ khaṃḍe suśrutaṃ ca sudhopamam ||
bhojayitvā ca dadhynnaṃ tasmai dadyāc ca dakṣiṇām ||
saṃvatsarāṃ surabhiṃ ramyāṃ dadyāc ca bhaktipūrvakam ||
varddhate putrapautrādi yeśaḥ(!) śrīstatprasādataḥ ||
lakṣmīr vasati tad gehe hy aṃte golokam āpnuyāt || 64 || (fol. 184v10–185r3)

Colophon

iti śrībrahmavaivartte mahāpurāṇe prakṛtikhaṃḍe nārāyaṇanāradasaṃvāde durgopākhyāne prakṛteḥ kavacakathanaṃ nāma catuḥṣaṣṭitamo ʼdhyāyaḥ ||    || śubham astu śrīr astu || śrīśāke 1723 || jeṣṭā(!)dhikavāre 4 kāṃtipūrvaṃ likhitaṃ śubham śāke guṇe jaladair mite jyeṣṭā(!)dhike budhe tithau śaṃbhoḥ kāṃtipuryāṃ ya(!) padmānāthadvijāṃ likhat(!) || (fol. 185r3–7)

Microfilm Details

Reel No. A 1006/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography