A 1007-3 Bhāgavatapurāṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1007/3
Title: Bhāgavatapurāṇa
Dimensions: 39.5 x 18.2 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1546
Remarks:


Reel No. A 1007-3

Inventory No. 9128

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 39.5 x 18.2 cm

Binding Hole

Folios 51

Lines per Folio 19

Foliation

Place of Deposit NAK

Accession No. 6/1546

Manuscript Features

Excerpts

Beginning of the root text

śrīvādarāyaṇir uvāca

kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ
bhuvo vatārayad bhāraṃ javiṣṭaṃ janayat kalim | 1 (fol. 1v10)

Beginning of the commentary

śrīgaṇeśāya namaḥ

oṃ namaḥ śrīparamahaṃsāsvādiacaraṇakamalacinmakaandāya bhaktajanamānasanivāya śrīrāmacandrāya vijayate parānaṃdakṛṣṇapādarajaḥ srajaḥ yā dhṛtā murddhi (!) jāyante mahendrādisahasrajaḥ 1 (fol. 1v1–2)

End of the root text

ayaṃ hi jīvasvivṛdalja (!) yonir avyakta eko vayasāsa adyādyaḥ viśliṣṭaśaktir bahudheva bhāti bījāni yonim pratipadya yad vat 20 20 20 || (fol. 51v7–8)

End of the commentary

sa eva ādya trivṛt triguṇāśrayaḥ abūjayonilokapadyasya (!) kāraṇabhūtaḥ ekasya bahudhā bhāne dṛṣṭāntaḥ yoniṃ kṣetraṃ pratipadya prāpya bījāni yad vad iti 20 20 20 (fol. 51v11–12)

Colophon

iti śrībhāgavate mahāpurāṇe ekādaśaskaṃdhe bhagavaduddhavasaṃvāde ekādaśo dhyāyaḥ 11 (fol. 49v7–8)

Microfilm Details

Reel No. A 1007/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography