A 1008-1 Bhāgavatapurāṇa

From ngmcp
Revision as of 10:08, 8 February 2013 by MD (talk) (manual import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1008/1
Title: Bhāgavatapurāṇa
Dimensions: 33.4 x 18.5 cm x 1106 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/601
Remarks:


Reel No. A 1008-1

Inventory No. 7497

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 33.4 x 18.5 cm

Binding Hole

Folios 1120

Lines per Folio 16

Foliation

Place of Deposit NAK

Accession No. 6/601

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||

naimiṣe sūtam āsīnam abhivādya mahāmatiṃ
kathāmṛtarasāsvādakuśalaśaunako bravīt || 1 ||

śaunaka uvāca

ajñānadhvaṃtavidhvaṃsakoṭisūryasamaprabhaṃ
sūtākhyā hi kathāsāraṃ mama karṇa rasāyate 2

bhaktijñānavirāgāptau viveko vaddhete(!) kathaṃ
māyāmohanirāsaś ca vaiṣṇavaiḥ kriyate kathaṃ 3 (fol. 1v1–4)

End

yogindrāya namas asmai śukāya brahmarūpiṇe ||
saṃsārasarpadaṣṭaṃ yo visrurānamamūmucat(!) 21

bhave bhave yathābhaktiḥ pādayoḥ tasya jāyate ||
tathā jha(!) ruṣayogeśa nāthāyas tvaṃ me yata(!) prabho 22

nāma saṃkīrtanaṃ yasya /// praṇāśane ||
praṇamo duḥkhaśamanaḥ taṃ namāmi hariparaṃ 23 (fol. 42v5–8)

Sub-colophon

iti dīpikāyāṃ dvādaśaskaṃ-///-dhe trayodaśo dhyāyaḥ 13 (fol. 42v10–11)

Colophon

iti śrībhāgavata-/// dvādaśasahasryāṇi hibhāyā(!) dvādaśaskaṃdhe noktayo-/// ||
samāptaṃ bhāgavatanāmapurāṇaṃ (fol. 42v8–9)

Microfilm Details

Reel No. A 1008/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography