A 1008-2 Bhāgavatapurāṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1008/2
Title: Bhāgavatapurāṇa
Dimensions: 40 x 18.2 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1548
Remarks:


Reel No. A 1008-2

Inventory No. 7837

Title Bhāgavatapurāṇasaṭīka

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.0 x 18.2 cm

Binding Hole

Folios 80

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 6/1548

Manuscript Features

Excerpts

Beginning of the root text

oṃ namo bhagavate vāsudevāya

śrīśuka uvāca

evam etat purā pṛṣto maitreyo bhagavān kila
kṣatrāvanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat 1

yad vā ayaṃ maṃtrakṛddho (!) bhagavān akhileśvaraḥ
pauravendragṛhaṃ hitvā praviveśātmaśāt kṛtam 2 (fol. 1v6–7)

Beginning of the commentary

śrīgaṇeśāya namaḥ

tṛtīye tu trayas triṃśad adhyāyai sarvavarṇanam
īśekṣayā (!) guṇāt kṣobhāt sargo brahmāṇḍa saṃbhavaḥ 1 (fol. 1v1)

End of the root text

ya idam anuśṛṇoti yo vidhatte kapilamuner matam ātmayogaguhyaṃ bhagavati kṛtadhīḥ suvarṇake bhāvupalabhate bhagavatapadāraviṃdam 37 (fol. 80r10–12)

End of the commentary

etac chravaṇakīrttanaphalam āha ya iti suvarṇaketau garuṇadhvaje (!) upalabhate prāpnoti 37 (fol. 80r15)

Sub-colophon

iti śrībhāº śrīdharasvāmiviracitāyāṃ bhāvārthadīpikāyāṃ tṛtīyaskaṃdhe trayas triṃśattamo dhyāyaḥ 33 śubham (fol. 80r)

Colophon

iti śrībhāgavate mahāpurāṇe tṛtīyaskaṃdhe kāpileyopākhyāne trayatriṃśattamo dhyāyaḥ 33 (fol. 80r12)

Microfilm Details

Reel No. A 1008/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000

Bibliography