A 1008-3 to A 1009-1 Skandapurāṇa

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1008/3
Title: Skandapurāṇa
Dimensions: 41.2 x 21.7 cm x 362 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1987
Acc No.: NAK 6/847
Remarks:


Reel No. A 1008-3 to A 1009-1

Inventory No. 67336

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.2 x 21.7 cm

Binding Hole

Folios 362

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 6/847

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇapataye ||

śrīsvāmipaśupataye namaḥ ||    ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibhūṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ ||

trailokyaṃ sacarācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo ʼjasraṃ hi rasādibhiś ca bhagavāns tasmai namaḥ śaṃbhave || 1 ||

ṛṣaya ucuḥ ||

muniśvaraprasādāt te śrutaṃ meroḥ prasaṃśanaṃ ||
bhūyaś ca śrotum icchāmi māhātmyaṃ himavad gireḥ || 2 || (fol. 1v1–3)

End

rudrakanyā karod bhūtai śyāmarair vījito mudā ||
nīyate gagane naiśaṃ vādyagītair vinoditaḥ || 29 ||

māhātmyaṃ vaivarahimagireḥ kiṃ brumaś cādbhutaṃ tad
yac chaṃgeṣu(!) prasabham aniśaṃ saṃti devāḥ saṃsiddhāḥ ||
jāmāteśo vasati munayo yasya putrī ca gaurī
adyāpyāryyakṣaṇam api pṛthak tena muṃcaṃti śṛṃgaṃ || 30 || (fol. 357v5–7)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe nepālamāhātmye pradyumnottare yādavapratyāgamanaṃ nāma paṃcāśītyuttaraśatatamo dhyāyaḥ || 185 || śubham bhūyāt || ❁ || ❁ || saṃvat || 1987 || (fol. 357v7–8)

Microfilm Details

Reel No. A 1008/3–A 1009/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography