A 101-2 Śivagītā

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/2
Title: Śivagītā
Dimensions: 31 x 14 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3811
Remarks:


Reel No. A 101-2 Inventory No. 66027

Title Śivagītāsaṭīkā

Remarks a commentary on the Śivagītā, which is ascribed in the colophon to the Padmapurāṇa

Author Veṅkaṭādrinātha, also known as Veṅkaṭādrināyaka and Veṅkaṭeśvara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 14.0 cm

Folios 105

Lines per Folio 8–13

Foliation figures on the verso, in the upper left-hand margin under the marginal title śivagī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/3811

Manuscript Features

The text runs from the very beginning to the end of the 16th adhyāya.

|| śrīḥ || patrāṇī

atha śivagītāsaṭīka prārabhyate || || satyaṃ brahma || pustakam idaṃ śrīkṛṣṇajośī rāmanagaravāle ||

iti śrīśivagītāsaṭīkā samāptim agamat || patre 103 pustakam idaṃ śrīkṛṣnajośī

rāmanagaravāle ||

Available folios *1–­44, 44, 44–103.

There are two exposures of fols. 11v–12r, 49v–50r, 51v–52r, 97v–98r.

Excerpts

«Beginning of the root text:»

sūta uvāca

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ

anugrahān maheśasya bhavaduḥkhasya bhe(6)ṣajaṃ 1 (fol. 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

śuddhādvaitasamarthane paṭumater yasya pratāpaṃ sakṛc

chrutvāpy aikyaruciṃ sadā (2) vidadhate tyakto(!)ṣaṇābhedinaḥ

ya (!) dravyeṣu guṇeṣu karmasu tathā jātau viśeṣeṣu ca

prauḍhāhaṃ kṛta(3)yodyateḥ saha nijaṃ saṃbaṃdham udvāsyate 1 (fol. 1v1–3)

«End of the root text:»

utpādakabrahmadātror garīyān brahmadaḥ pitā

tasmāt sūtātmaja tvattaḥ satyaṃ nānyo sti no guruḥ 68

vyāsa (6) uºº.

ity uktvā prayayuḥ sarve sāyaṃ saṃdhyām upāsituṃ

stuvaṃtaḥ sūtaputraṃ te saṃtuṣṭā gautamītaṭam 69 rāma (fol. 103r5–6, exp.110)

«End of the commentary:»

amṛtaṃ madyagaṃdhaṃ ca [[divāmaithunam eva ca]]

punāti vṛṣalasyānnaṃ vahiḥ saṃdhyāsy upāse(!)teti yat(!)vattrivacanaṃ saṃdhyātrayaṃ karttavyaṃ dvijenātmavidā sadā (4) ubhe saṃdhye tu karttavye brāhmaṇai(!) svagṛheṣv⟨atv⟩ iti asyāyam āśayaḥ yady api vahir eva saṃdyātrayaṃ praśastaṃ tathāpi yadā viharaṇādy aṃgalopaḥ (8) praśaktis tadā ṣautasya viharaṇasya prā[[bālyāṃ tad anurodhena dve saṃdhe(!) svagṛhe]] py anuṣṭhe[[ya]] iti sphuṭaṃ caita[[n mādha]]vādi graṃtheṣv iti dik (fol. 103r3–4,8, exp. 110)

«Colophon of the root text:»

i(8)ti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre ṣoḍaśo dhyāyaḥ 16 śrīrāma rāma.  (fol. 103r7–8, exp. 110)

«Colophon of the commentary:»

iti śrīmadvīśuddhādvaitasiddhāṃtapratiṣṭhāpanaikadhuraṃdharaikakailadi­ve(!)kadā(!)drināyakaviracitāyāṃ śivagītākhyāyāṃ ṣoḍaśo dhyāyaḥ 16 iti śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāghavasaṃvāde ṣoḍaśo dhyāyaḥ 16 || (fol. 103r8–10, exp.110)

Microfilm Details

Reel No. A 101/2

Date of Filming none

Exposures 112

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-28-2008

Bibliography