A 101-3 Śivagītā

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/3
Title: Śivagītā
Dimensions: 35 x 15 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1101
Remarks:


Reel No. A 101-3 Inventory No. 65982

Title Śivagītāsaṭīka

Remarks a commentary on the Śivagītā, which is assigned to the Padmapurāṇa

Author Veṅkaṭādrinātha, also known as Veṅkaṭādrināyaka and Veṅkaṭeśvara; he is called Keladīveṅkaṭādrināyaka in the colophon.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 15.0 cm

Folios 84

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title śivagī. and in the lower right-hand margin under the word rāmaḥ. Fol. *62 is not numbered.

Scribe Lakṣmīnātha

Date of Copying VS 1915

Place of Deposit NAK

Accession No. 4/1101

Manuscript Features

The text covers adhyāyas 1–16. The root text is written in the middle of folios, and the commentary above and below it.

“cakre yena nije[c]chayā vapur idaṃ śukrāśrayo lakṣyate

prāṇāṃs tatra niveśya yena jaṭhare rakṣā kṛtā yatnataḥ ||

dattaṃ yena ca janmakarmalayanaṃ so dyāpi bhārakṣamaḥ

ko smān pālayatīti cintanaparair lokair vṛthā khidyate || 1 ||

tvatkīrtiśravaṇāya karṇayugalaṃ tvām īkṣituṃ cakṣuṣī

vaktraṃ vīra tava stavāya ca sadā lekhāya pāṇidvayam ||

lakṣṃīnātha madaṃgam etad akhilaṃ saṃpāditaṃ sārthakaṃ

dhātrā kiṃnu kṛtaṃ kim etad udaraṃ tan naiva jānīmahe || 2 ||”

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya naḥ (!)

sūta uvāca

athātaḥ saṃpravakṣāmi (!) śuddha (!) kaiva(6)lyamuktidaṃ

anugrahān maheśasya bhavaduḥkhasya bheṣajaṃ 1 (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

so yaṃ padmapurāṇasthāṃ ṣoḍaśādhyāyanirmitām

śivagītāṃ śivaprītyai vivecayati sādaraṃ 1

sūta uvāca

ṛ(2)ṣīn prati iti śeṣaḥ || || 

atheti atha ṛṣaya uttamādhikāriṇo bubhutsayā pṛ[c]chaṃtīti nirṇayānaṃtaraṃ ataḥ teṣām anupekṣaṇīyatvāt bhavaduḥ(3)khasya sāṃsārikasakaladuḥkhasya bheṣajaṃ nivṛttyupāyaṃ maheśasyānugrahāt vaktari śrotṛṣu ca kṛpābalās taṃ pravakṣyāmi (fol. 1v1–3)

«End of the root text:»

ity utkā (!) prayayuḥ sarve sāyaṃ saṃdhyām upāsitum ||

stuvaṃtaḥ sūtaputraṃ te saṃtuṣṭā gautamītaṭam || 68 || (fol. 84v2)

«End of the commentary:»

tasyāyam āśayaḥ yady api bahir eva saṃdhyātrayaṃ karttavyaṃ praśastaṃ tathāpi viharadyakalepaprasaktis (!) tadā śrautasya smārtasya prābalyāt tadanurodhe(5)na dve saṃdhye gṛhe py anuṣṭheye iti || 68 || (fol. 84v1,5)

«Colophon of the root text:»

|| iti śrīpadmapurāṇe śivagītāsūpa(3)niṣatsu bramhavidyāyāṃ yogaśāstre śrīśivarāghavasaṃvāde mokṣādhikāribhaktiyoganirṇayonāma ṣoḍaśodhyāyaḥ || 16 || ❁ ||

(4) vāṇendunavapṛthvībhir mite vaikramavatsare || 

āṣāḍhapūrṇimāyāṃ tu śivagītā samāpitā || 

śrīśaṃkaranārāyaṇaprītaye stu || ❁ || (fol. 84v2–4)

«Colophon of the commentary:»

iti śrīmadviśuddhādvaitasiddhāṃtapratiṣṭhāpanaikadhuraṃdhara­śrīkeladīveṃkaṭādrināyakakṛtāyāṃ śivagītāvyākhyāyāṃ ṣoḍaśo dhyāyaḥ || 16 (fol. 84v5)

Microfilm Details

Reel No. A 101/3

Date of Filming not indicated

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 62v–63r

Catalogued by MS/SG

Date 05-07-2005

Bibliography