A 101-4 Śivagītā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/4
Title: Śivagītā
Dimensions: 31 x 14.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1881
Acc No.: NAK 3/344
Remarks:


Reel No. A 101-4 Inventory No. 66025

Title Śivagītāvyākhyāna

Remarks a commentary on the Śivagītā, assigned to the Padmapurāṇa

Subject Purāṇa Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 31.0 x 14.5 cm

Folios 11–15

Lines per Folio 65

Foliation figures in the middle right-hand margin of the verso with word śrī

Date of Copying SAM 1881

Donor Śivadāsa

Place of Deposit NAK

Accession No. 3/344

Manuscript Features

Right-hand margin of fols. 65r–65v are damaged.

The text covers adhyāyas 1–16. The root text is written in the middle of folios, and the commentary above and below it.

Excerpts

«Beginning of the root text:»

❖ namo gaṇeśāya ||

śrībhavānīśaṃkarābhyāṃ namaḥ ||

nārāyaṇaṃ namaskṛtyaṃ (!) naraṃ caiva narottamaṃ |

devīsarasvatīś caiva tato jayam udīrayat || 1 || ❁ || (!)

sūta (7) uvāca ||

athāta saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ |

anugrahān maheśasyu (!) bhavaduḥkhasya bheṣajaṃ || || 1 || ❁ || ❁ || (fol.1v6–7)

«Beginning of the commentary:»

❖ oṃ namaḥ śi[[vā]]ya ||

ajñānatimirāndhasya jñānāñjanasalākayā (!) |

cakṣur unmīlitaṃ yena tasmai śrīgurave na (!)  || ||

|| sūta uvāca  (2)||

dharmmajijñāsūn ṛṣīn pratīti śeṣaḥ

atha śabda ānantaryyavacanaḥ vratādidharmmajijñāsāpagamānantaraṃ maṅgalārtho vā ʼtha (!) (3) śabdaḥ || (fol. 1v1–3)

End

śātātayepi ||  (!)

anṛtaṃ madyagaṃdhaṃ ca divāmaithunam eva ca ||

pūjanāt bbalasyā(6)ntaṃ bahiḥ sandhyām upāsitāya tv atrivacanaṃ

saṃdhyātrayaṃ tu karttavyaṃ dvijenātmavidā sadā ||

ubhe saṃdhye tu karttavya (!) brāhmaṇaiḥ sva(7)gṛheṣv iti. tasyāyam āśayaḥ ||

yadyāpi bahir eva saṃdhyātra karttavyaṃ praśastaṃ tathāpi yadā viharaṇādyaṃ kaṃ lepaprasaktis tadā (8) śrautasya viharaṇasya prābalyāt tad anurodhena dve saṃdhye gṛhepy anuṣṭheye iti || || (fol. 65v5–8)

«Sub-colophon:»

īti (!) padmapurāṇe śrīvagītāyāṃ tṛtīyodhyayavyākhyānaṃ || 3 || (fol. 3v7)

Colophon

iti śrīpadmapurāṇe śivagītāsupaniṣatsu (!) bramhavidyāyāṃ yogaśāstre śivarāme (!) saṃvāde mokṣādhikāre bhaktivinirṇayonāma ṣoḍaśodhyāyavyākhyānaṃ || || ||

śive bhaktir astu sadā sarvvadā bhavatu || || ||

śrīśivadāsasyadhanena saṃpāditam idaṃ pustakaṃ || || || śubhaṃ || śrīsamvat 1881 māse śrāvaṇaśuklapañcamī utraphālguṇinakṣātra (!) śivayoge śukravāre || || || śrīrāma rāma rāma || śloka 3075 ke rupaiyā 6 = || (fol. 65v8–12)

Microfilm Details

Reel No. A 101/4

Date of Filming not indicated

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-07-2005

Bibliography