A 101-5 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/5
Title: Śivagītā
Dimensions: 29 x 12.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1716
Acc No.: NAK 2/87
Remarks:


Reel No. A 101-5 Inventory No. 66003

Title Śivagītā and an unidentified commentary

Remarks The Śivagītā is assigned to the Padmapurāṇa.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.: 34v–35r

Size 29.0 x 12.5 cm

Folios 101

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal titleśi. gītā and in the lower right-hand margin under the word śivaḥ

Scribe Vaijanātha

Date of Copying ŚS 1716

Place of Deposit NAK

Accession No. 2/87

Manuscript Features

The text covers adhyāyas 1–16. The root text is written in the middle of folios, and the commentary above and below it.

Excerpts

«Beginning of the root text:»

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidam ||

anugrahān maheśasya bhavaduḥkhasya bheṣajam || 1 || (fol. 1v5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śivāya ||

sūta uvāca ||

dharmmajijñāsūn ṛṣīn prati iti śeṣaḥ ||

athaśabda ānantaryyava(2)canaḥ | vratādidharmmajijñāsāpagamānantaraṃ (!) maṃgalārtho vā ʼtha śabdaḥ ||  (fol. 1v1–2)

«End of the root text:»

avidyāyāḥ paraṃ pāraṃ yasmā(6)t tārayitāsi naḥ ||

utpādakabrahmadātror garīyān brahmadaḥ pitā ||

tasmāt sūtātmaja tvattaḥ satyaṃ nānyo sti no guruḥ || 

(7) ity uttkā (!) prayayuḥ sarvve sāyaṃsaṃdhyām upāsitum ||

stuvantaḥ sūtaputraṃ te saṃtuṣṭā gautamītaṭam || 69 || (fol. 100v5–7)

«End of the commentary:»

ubhe sandhye tu karttavyaṃ brāhmaṇaiḥ svagṛheṣv iti ||

tasyāyam āśayaḥ || yady api bahir eva saṃdhyātrayaṃ karttavyaṃ praśastaṃ || tathā(2)pi yadā viharaṇād yaṃ kaṃ lepapraśaktis tadā śrautasya viharaṇasya prābalyāt tad anurodhena dve saṃdhye gṛhe pi anuṣṭheya iti || 58 || (fol. 101r1–2)

«Sub-colophon of the root text:»

iti śrīpadmapurāṇe śivagītāsūpaniṣātsu brahmavidyāyāṃ yogaśāstre śivarāmasaṃvāde mokṣādhikāri(9)bhaktividhinirṇayo nāma ṣoḍaśo ʼdhyāyaḥ || 16 || (fol. 101v8–9)

«Sub-colophon of the commentary:»

iti śrīpadmapurāṇe śivagītāsūpaniṣātsu brahmavidyāyāṃ yogaśāstre śivarāghavasaṃvāde mokṣādhikāribhaktividhinirṇayo nāma śivagītā saṭīkā samāptā || ||

|| śrīśāke 1716 māse jyeṣṭa tithau 12 vāre bhauma nakṣatre revatīṣu likhitam idaṃ pustakaṃ vaijanāthadvijanmanā śubham || 

pustakalikhanaprariśramavettā vidvajjano nānyaḥ || 

sāgaralaṃghanakhedaṃ hanumān ekaḥ paraṃ vetti || 

rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma (fol. 101r3–6)

Microfilm Details

Reel No. A 105/5

Date of Filming not indicated

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 35v–36r, 36v–37r

Catalogued by MS/SG

Date 05-07-2005

Bibliography