A 101-9 Śivagītā

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/9
Title: Śivagītā
Dimensions: 30 x 10.5 cm x 188 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1725
Acc No.: NAK 4/865
Remarks:


Reel No. A 101-9 Inventory No. 65979

Title Śrīśivagītāsaṭīka

Remarks a commentary on the Śivagītā by Keladīveṃkaṭādrināyaka

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 10.5 cm

Folios 188

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title śi. gī. and in the lower right-hand margin

Date of Copying ŚS 1725

Place of Deposit NAK

Accession No. 4/865

Manuscript Features

The text covers adhyāyas 1–16. The root text is written in the middle of folios, and the commentary above and below it.

Excerpts

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

śuddhādvaitasamarthane paṭumater yasya pratāpaṃ sakṛta (!)

chrutvāpyaika ruciṃ sadā vidadhate tyakteṣaṇā bhedinaḥ ||

ye dravyeṣu gu(2)ṇeṣu karmasu tathā, jātau viśeṣeṣu ca

proḍhāhaṃ kṛtayodyataiḥ sahanijaṃ saṃbaṃdham udvāsyate || 1 || (fol. 1v1–2)

«Beginning of the root text:»

sūta uvāca

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ ||

anugrahān maheśasya bhavaduḥkhasya bheṣajam || 1 || (fol. 1v4)

na karmaṇām anuṣṭhānair na danais tapasā pi vā ||

kaivalyaṃ lakṣate martyaḥ kiṃtu jñānena kevalam || 2 || (fol. 2v4)

«End of the root text:»

vyāsa uvāca

ity uktvā prayayuḥ sarve sāyaṃ saṃdhyām upāsituṃ

stuvaṃtaḥ sūtaputraṃ te saṃtuṣṭā gomatī(4)taṭaṃ || 69 || (fol. 188r3–4)

«End of the commentary:»

asyāyam āśaya ||

yady api vahir e(9)va saṃdhyātrayaṃ praśastaṃ tathāpi viharaṇādyaṃgalopaprasaktis tadā śrautasya viharaṇasya prābalyāt tad anurodhena dve saṃdhye gṛhepy a(1)nuṣṭheye | sāyaṃ saṃdhyā bahir jala iti | sphuṭaṃ caitan mādhavādi graṃtheṣv iti dik || 69 || (fol. 187v8–9 and 188r1)

«Colophon of the root text:»

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śivarāmasaṃ(5)vāde bhṃktapadhikārādilakṣaṇakathanaṃnāma ṣoḍaśodhyāyaḥ || || śrīśivārpaṇam astu || || ❁ || ||(fol. 188r4–5)

«Colophon of the commentary:»

iti śuddhādvaitasiddhāṃta(2)pratiṣṭhāpanaikadhuraṃdhara keladiviṃkaṭādrināyakaviracitāyāṃ padmapurāṇe śivagītāvyākhyāyāṃ ṣoḍaśodhyāyaḥ ||

(6) avidyabhāvān mativibhramād vā

yadarthahīnaṃ likhitaṃ mayā ca

tatsarvam āryaiḥ pariśodhanīyam

kopaṃ na kuryāt khalu le(7)khake ca || 1 || ||

śake 1725 rudhirodgārināmasaṃvatsare āśvijamāse śuklapakṣe saptamyām idaṃ samāptam || || ❁ ||(fol. 188r1–2 and 6–7)

Microfilm Details

Reel No. A 101/9

Date of Filming not indicated

Exposures 195

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 20v–21r, 43v–44r, 45v–46r, 73v–74r,

Catalogued by MS

Date 05-07-2005

Bibliography