A 1011-6 Skandapurāṇa

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1011/6
Title: Skandapurāṇa
Dimensions: 32.2 x 12.7 cm x 469 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/816
Remarks:


Reel No. A 1011/6

Inventory No. 119377

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.2 x 12.7 cm

Binding Hole

Folios 469

Lines per Folio 10

Foliation

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 6/816

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibhuṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ ||
lailokyaṃ sacarācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo jasraṃ hi rasādibhiś ca bhagavāṃs tasmai namaḥ śaṃbhave ||

ṛṣaya ūcuḥ ||

muniśvaraprasādāt ta(!) śrutaṃ meroḥ prasaṃśanaṃ ||
bhūyaś ca śrotum ichā(!)mi māhātmyaṃ himavad gireḥ || (fol. 1v1–3)

End

māhātmyaṃ caiva ra(!) himagireḥ kiṃtubhaṃś cātbhutaṃ(!)
nady aḍhaṃgeṣu(!) prasabhamati śaṃsanti devāḥ sasiddhāḥ ||
jāyā teśo(!) vasati munayo yasya putrī ca gau
adyāpy āryyakṣaṇam api pṛthakṛtai vamuṃcaṃti bhṛṃgaṃ || 30 || (fol. 469r5–6)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe nepālamāhātmye pradyumnottare padeva pratyāgamanaṃ nāma paṃcāśītyuttaraśatatamo dhyāyaḥ || 185 || śubham || samāptāś cāyaṃ himavatkhaṇḍa(!) ||    || śubham bhūyāt || (fol. 469r6–8)

Microfilm Details

Reel No. A 1011/6

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography