A 1012-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1012/2
Title: Skandapurāṇa
Dimensions: 32.7 x 15.9 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/815
Remarks:


Reel No. A 1012-2

Inventory No. 119379

Title Skandapurāṇa prathamakhṇḍapūrvārdha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32.7 x 15.9 cm

Folios 139

Lines per Folio 12

Foliation figures in both margins of the verso; Marginal title: skaṃºº naºº

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-815

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ○ ||

sa dhūrjaṭijaṭājūṭo jāyatāṃ vijayāvanaḥ ||
yatraikapalitabhrāṃtiṃ karoty adyāpi jāhnavī || 1 ||

ṛṣaya ūcuḥ ||

harasya pūjā taliṃgaṃ (!) kasmād etan mahāmate ||
viśeṣāt saṃparityajya śeṣāṅgāni surāsuraiḥ || 2 ||

tasmād etan mahābhāga yathāvad vaktum arhasi ||
sāṃprataṃ sūta kā[r]tsnena paraṃ kautūhalaṃ hitaḥ (!) || 3 ||

sūta uvāca ||

praśnabhāro mahān eṣa yo bhavadbhir udāhṛtaḥ ||
kīrtayiṣye tathāpy enaṃ namaskṛtya svayambhuve || 4 || (fol. 1v1–4)

End

tasmāt sarvaprayatnena kanyāhastena pāduke ||
pūjanīyaṃ viśeṣeṇa pūjyā sā cāpi kanyakāḥ (!) || 46 ||

vāṃchadbhiḥ śāsvataṃ saukhyam ihaloke paratra ca ||
mānavair bhaktisaṃyuktair ity uvāca maheśvaraḥ || 47 ||

etad vaḥ sarvam ākhyātaṃ māhātmyaṃ pādukodbhavāṃ(!) ||
śrīmātuś carapaṃgeṇa (!) ambādevyā dvijottamāḥ || 48 ||

yaś caitac chṛṇuyād bhaktyā caturddaśyāḥ (!) samāhitaḥ ||
tathāṣṭamyāṃ viśeṣeṇa sa prāpnoti paraṃ padaṃ || 49 || 4417 || ||

(fol. 138v11–139r2)

Colophon

iti śrī skaṃdaº tṛtīº śrīmātuḥ pādukāmāhātmye ekonanavatitamo ʼdhyāyaḥ || 89 ||

graṃthasaṃkhyā 4417 prathamakhaṃḍapūrvārdhaṃ samāptaṃ || || śubham ||

(fol. 139r2–3)

Microfilm Details

Reel No. A 1012/2

Date of Filming 16-5-85

Exposures 140

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 18-02-2003

Bibliography