A 1013-4 Adhyātmarāmāyaṇa

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1013/4
Title: Adhyātmarāmāyaṇa
Dimensions: 26.6 x 12.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: ŚS 1717
Acc No.: NAK 6/1551
Remarks:


Reel No. A 1013-4 Inventory No. 482

Title Adhyātmarāmāyaṇa

Author Vyāsa

Subject Rāmāyaṇa

Language Sanskrit

Text Features Bālakāṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.6 x 12.5 cm

Folios 33

Lines per Folio 8–10

Foliation figures in the upper left and lower right-hand margins of verso beneath the title a. bā. and damaged right foliation rāmaḥ

Date of Copying ŚS 1717

Place of Deposit NAK

Accession No. 6/1551

Manuscript Features

exp.1

nītiśloka available after the colophon

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kūjaṃtaṃ rāmarāmeti madhuram madhurākṣaram ||

āruhya kavitāśākhāṃ vande vā(2)lmīkikokilam 1

ullaṃghya siṃdhoḥ salīlaṃ (!) salīlaṃ

yaś śokavahniṃ janakātmajāyāḥ ||(3)

ādāyate naiva dadāhalaṃkān

namāmi taṃ prāṃjalir āṃjaneyam || 2 ||

aṃjanānaṃdanaṃ vīraṃ jānakīśo(4)kanāśanam ||

kapīśam akṣahantāram vande laṃkābhayaṃkaram 3

goṣpadīkṛtavārīśaṃ masakīkṛtarā(5)kṣasām ||

rāmāyaṇamahāmālāratnam vande nilātmajaṃ 4 (fol. 1v1–5)

End

sākete lokanāthaḥ prathitaguṇagaṇo lokasaṅgītakīrttiḥ

śrīrāmaḥ sītayās te ʼkhilamuninikarānandasaṃdohamūrttiḥ || || 

nityaṃ śrīnirvikāro niravadhivibhavo nityamāyābhirāmo

māyākāryānukārī manuja iva sadā(1) bhāti devokhileśaḥ 53 || (fol. 32v4–33r1)

Colophon

iti śrīmad adhyātmarāmāyaṇe vramhāṇḍapurāṇe uttarakha(2)ṇḍe umāmaheśvarasamvāde paraśurāmāgamanāntaraṃ ayodhyābhigamanonāma saptamaḥ sa(3)rgāḥ 7 || || 

adhyātmabālakāṇḍe

sarggāḥ saptaiva śaṃbhunodiṣṭāḥ ||

ṣaṣṭyuttaraṃ triśataṃ

ślokā(4) mokṣapradā nṚṇām || ||

vālakāṇḍaḥ sampūrṇaḥ || śrīśāke 1717 mose (!) tithau 13(5)

aśvendūnagabhūśāke māse śrāvaṇake śubhe

mīnadhvajasya ca tithau bhavānīśaṃkaro ʼlikhat

śubham astu nitarām (fol. 33r1–5)

Microfilm Details

Reel No. A 1013/4

Date of Filming 14-05-1985

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-08-2004

Bibliography