A 1013-9 Adhyātmarāmāyaṇa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1013/9
Title: Adhyātmarāmāyaṇa
Dimensions: 32.8 x 16.1 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: VS 1958
Acc No.: NAK 6/1244
Remarks:


Reel No. A 1013-9 Inventory No. 534

Title Adhyātmarāmāyaṇa

Remarks c Setuṭīkā by Rāma Varmā

Author Vyāsa

Subject Rāmāyaṇa

Language Sanskrit

Text Features Uttarakāṇḍasarga 1–9,

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.8 x 16.1 cm

Folios 23

Lines per Folio 13–17 irregular

Foliation figures in the upper left and lower right hand margins of verso, title: a. rā. and u. kā. 7 and sa 1

Scribe Tīrthanātha

Date of Copying VS 1958

Place of Deposit NAK

Accession No. 6/1244

Manuscript Features

available Among foll. 201–234,

begins from 5th stanza

foll. 6, 12, 20, and 23 are damaged

Excerpts

Beginning

[ṭīkāṃśaḥ]

–tāneva ṛṣīn āha | viśvāmitreti || 6 ||

munibhiḥ śiṣyaiḥ sahita ity arthaḥ || 7 || 

agastya pramukhāmunayaḥ āśīrbhir abhinandituṃ samāgatya vahiḥ sthitāḥ(2) santīti rāmāya vrūhīty anvayaḥ || 8 || 9 || 

kṛtāṃjaliḥ | pratīhāra iti śeṣaḥ | prāptaḥ svāśramād āgataḥ vahir dvāri upasthito ʼstīti śeṣaḥ || 10 || (fol. 201r1–2)

[mūlāṃśaḥ]

śrīmahādeva uvāca ||

rākṣasānāṃ vadhaṃ kṛtvā rājyaṃ rāma upasthite ||

āyayur munayaḥ sarve śrīrāmam abhivanditu(4)m || 5 ||

viśvāmitro ʼsitaḥ kaṇvo durvāsābhṛgur aṃgirāḥ ||

kaśyapo vāmadevo ʼtris tathā saptarṣayo ʼmalāḥ(5) || 6 ||

agastyaḥ saha śiṣyaiś ca munibhiḥ sahito ʼbhyagat ||

dvāram āsādya rāmasya dvārapālam athā ʼvravīt || 7 || (fol. 201r3–5)

End

[mūlāṃśaḥ]

rāmāyaṇaṃ ja(10)namanoharam ādikāvyaṃ

vrahmādibhiḥ suravarair api saṃstutaṃ ca ||

śraddhānvitaḥ paṭhati yaḥ śṛṇuyāt tu nityaṃ

viṣṇoḥ prayāti sada(11)naṃ saviśuddhadehaḥ || 74 || (fol. 234r9–11)

[ṭīkāṃśaḥ]

adhyātmarāmaṃ tatpadaghaṭitam adhyātmarāmāyaṇākhyaṃ purāṇam ityarthaḥ |

śrotuḥ(14) likhituś cāti prasannaḥ san sadā samīpesthitobhūtvā śriyam ātanotīty anvayaḥ || 72 || 73 || 74 || (fol. 234r13–14)

Colophon

iti śrīmad adhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakā(3)ṇḍe navamaḥ sargaḥ || 9 || śrīḥ(fol. 234v2–3)

samāptam idam uttarakāṇḍam || śrīḥ || śrīḥ || || śrīḥ || (10)samvat 1958 sālamiti bhādraśukla 1 roja 6 śu(11)bham śrīrāmārpaṇam astu || śrīrāmāya namaḥ || ❁ || (fol. 234v9–11)

iti śrīmat sakalarājavipad uddharaṇasamarthety ādi virudāvalīvirājamānasya himmativarmaṇaḥ pu(15)trasya śrīrāmavarmaṇaḥ kṛtāvadhyātmarāmāyaṇasetau uttarakāṇde navamaḥ sargaḥ || 9 || (fol. 234v1 and 15)

Microfilm Details

Reel No. A 1013/9

Date of Filming 21-05-1985

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-08-2004

Bibliography