A 1014-7 Mahābhārata

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1014/7
Title: Mahābhārata
Dimensions: 38 x 15 cm x 312 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/874
Remarks: Ādiparvan; w/ comm. by Nīlakaṇṭha


Reel No. A 1014-7 Inventory No. 31150

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Ādiparvan and a commentary on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 15.0 cm

Folios 312

Lines per Folio 7–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. ā. ṭī or bhā. ā. and in the lower right-hand margin under the word śrīkṛṣṇa or heramba

Place of Deposit NAK

Accession No. 6/874

Manuscript Features

Excerpts

«Beginning of the root text:»

oṃ nārāyaṇaṃ namaskṛtya naraṃcaiva narottamam ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||     ||

oṃ namo bhagavate vāsudevāya ||

oṃ namaḥ pitāmahāya ||

oṃ namaḥ prajāpatibhyaḥ ||

oṃ namaḥ kṛṣṇadvaipāyanāya ||

oṃ namaḥ sarvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ || || || sautiḥ paurāṇiko naimiṣāraṇye || śaunakasya kulapater dvādaśavārṣike satre || 1 ||

sukhāsīnān abhyagacchad brahmarṣīn saṃśitavratān ||

vinayāva[[na]]to bhūtvā kadācit sūtanaṃdanaḥ || 2 || (fol. 2r4, 4r6–7, 4v6 and 5r4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||    ||

yaṃ vaktraṃ mukurā ivendriyamanomāyāḥ parāg dṛśyatāṃ

ninyus tatsthavimā(!)dināpi ca virāṭ sūtreśabhāvaṃ gatam || 

taṃ pratyagdṛgadṛśyamakṣaram aṇuṃ tyaktopanetratrayāḥ

śrīgopālam upāsmahe śrutiśiro vaṃśīravair darśitam || 1 ||

iha khalu bhagavān pārāśaryaḥ paramakāruṇiko maṃdamadhyamamatīn anugrahītuṃ caturdaśavidyāsthānarahasyānekatra pradidarśayiṣur mahābhāratākhyam itihāsaṃ praṇeṣyan prāripsitasya graṃthasya niṣpratyūhaparipūraṇāya pracayagamanāya ca kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai ślokarūpeṇa nibadhnann arthāt tatra †prekṣāvatpratyaṃgam† abhidheyādi darśayati nārāyaṇam iti naro vidyāvacchinnaṃ caitanyaṃ jīvaḥ tena viṣayīkṛte[ʼ]navacchinnacaitannarūpe brahmaṇi śuktau rajatavat kalpitaṃ carācaram apśabdavācyaṃ nāraṃ tad eva ayanaṃ śuktīdam aṃśasya rajatam iva praveśasthānaṃ yasya sa nārāyaṇaḥ svasmin jīvakalpitasya prapaṃcasya sattāsphūrttipradatvena kāraṇībhūta ity arthaḥ (fol. 1v1–2 and 1v10–2r3)

«End of the root text:»

evaṃ tau samanujñātau pāvakena mahātmanā ||

arjuno vāsudevaś ca dānavaś ca mayas tathā || 18 ||

parikramya tataḥ sarve trayo[ʼ]pi bharatarṣabha ||

ramaṇīye nadīkūle sahitāḥ samupāviśan || 19 || (fol. 312r10–11)

«End of the commentary:»

adhyāyaḥ || yuṣmākaṃ || 1 || mātur dharmajñatāṃ ca vaḥ mātuḥ yuṣmatsaṃbaṃdhitam ādharmajñatāṃ yuṣmadīyaṃ paramadharmajñānaṃ mātur astīti vijñāyety arthaḥ || 2 || brahmaitad vedāṃtaprasiddhaṃ || 3 || 4 || 5 || || 6 || 16 || carataṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ

dvayor api dattaṃ mayety arthaḥ || 17 | 19 || (fol. 311v14–312r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ ādiparvaṇi khāṃḍavadāha  ādiparva ca sanāptam || [[230]] śubham bhavatu || || (fol. 312r11–12)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃ-dasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe ādiparvaṇi khāṃḍavadāhārthaprakāśaḥ samāpto bhāvadīpaḥ || (fol. 312r1 and 13)

Microfilm Details

Reel No. A 1014/7

Date of Filming 21-05-1985

Exposures 320

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 78v–79r, 162v–163r, 166v–167r, 201v–202r, 241v–242r and 290v–291r

Catalogued by BK/RK

Date 25-04-2008

Bibliography