A 1015-15 Mahābhārata

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/15
Title: Mahābhārata
Dimensions: 41 x 16 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/850
Remarks: Mahāprasthānaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1015-15 Inventory No. 31043

Title Mahābhāratamahāprasthānaaprva

Remarks with commentary bhāratabhāvadīpa-

Author Vyāsa / Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, available fols 3r–5r,

Size 37.0 x 15.0 cm

Folios 3

Lines per Folio 11

Foliation figures on verso, in the upper left-hand margin under the marginal title bhā.ma.pra.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/850

Manuscript Features

Commentary is situated below and upper side of the root text.

Excerpts

«Beginning of the root text:»

taṃ cāpyatikramantas te dadṛśur bālukārṇavam

avaikṣyanta mahāśailaṃ meruṃ śikhariṇāṃ varaṃ 2

teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇāṃ

yājñāsenī (3) bhraṣṭayogā nipapāta mahītale || (fols. 2–3)

«Beginning of the commentary:»

bhraṣṭayogād dhyānāt skhalitamānasā 3 4 5

pakṣeti tulyeṣu vaiṣamyeṇa pūjā na kāryeti bhāvaḥ 6

anavekṣya svarge taṇyarūpaḥ sneho mā bhūd iti bhāvaḥ7 8 9 (fol. 3r1)

«End of the root text:»

tair vinā notsahe vastum iha daityanivarhaṇa

gantum icchāmi tatrāhaṃ yatra me bhrāta(4)ro gatāḥ 26 (!)

yatra sā bṛhatī śyāmā buddhisatvaguṇānvitā

draupadī yoṣitāṃ śreṣṭhā yatra caiva gatā mama37(fol. 5r3–4)

«End of the commentary:»

bṛhatī śyāmā bṛhatīpuṣpavat śyāmā śyāmāruṇavarṇetyarthaḥ sā yatra gatāsti yatra vā gamiṣyati tatraivāhaṃ gamiṣyāmītyarthaḥ 37 (fol. 5r1)

«Colophon of the root text:»

iti śrīmahābhārate śa(5)tasāhastryāṃ saṃhitāyāṃ vaiśyāsikyāṃ mahāprāsthānikaparvaṇi tṛtīyo dhyāyaḥ 3 śrīnaranārāyaṇābhyān namaḥ (fol. 5r4–5)

«Colophon of the commentary:»

iti nailakaṃṭhīye bhāratabhāva(6)dīpe mahāprāsthānikaparvāthaprakāśas tṛtīyo dhyāyaḥ ataḥ paraṃ svargārohaṇaparva bhaviṣyati tad anantaraṃ samāptam || || || (7) oṃ namo bhagavate vāsudevāya śrīkṛṣṇāya parabrahmaṇe namaḥ śrīguhyakālidevyai namaḥ śrīmathurāyai namaḥ śrīvṛṃdāvane (!) namaḥ || || (fol. 5r1&6–7)

Microfilm Details

Reel No. A 1015/15

Date of Filming 22-05-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-01-2007

Bibliography