A 1015-18 Mahābhārata

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/18
Title: Mahābhārata
Dimensions: 41 x 16 cm x 9 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/840
Remarks: Svargārohaṇaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1015-18 Inventory No. 31045

Title Mahābhāratasvargārogaṇaparva

Author Vedavyāsa

Subject Mahābhārata

Language Sanskrit

Text Features Generally the svargārohaṇaparva contains five chapters but the text proper contains one more chapter mainly containing different methods such as listening (śravaṇa), donating (dāna) etc.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 41.0 x 16.0 cm

Folios 9

Lines per Folio 11

Foliation figures in the both margins of the verso under the abbreviation bhā.sva.pa.

Place of Deposit NAK

Accession No. 6/840

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet

janamejaya uvāca

svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ

pāṃḍavā dhārttarāṣṭrāś ca kāni sthānāni bhejire1

etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ

marharṣirṇābhyanujñāto vyāsenādbhūtakarmaṇā 2 (fol. 1v2–4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

pūrvasmin parvaṇi dharmasya phalabhūtā(ṣṇāga)nṛśaṃsyādayo yudhiṣṭhireṇa dṛṣṭāṃte darśitāḥ idānīṃ tu mukhyaṃ phalaṃ darśayituṃ svargārohaṇaparva ārabhate svargaṃ triviṣṭapam iti yathā bhūyasyāṃ saṃkhyāyāṃ alpasaṃkhyāṃtarbhavati evaṃ trīṇi viṣṭapāni bhuvanāni phalāt karmavaśāt yatra bhavaṃti (nāraśamanisvargaṃ dhanya) viṣṭapaṃ bhuvanaṃ jagad ity amaraḥ 1 2 3 4 5 tena iti svarge [ʼ] pyam (!) arthao (tapata) iti saṃskārābhyāṃ tāv alpaṃ uktaṃ 57 (fol. 1v1–2)

End

śṛṇoti śrāvayed vāpi satataṃ caiva yo naraḥ

sarvapāpavinirmukto vaiśnavaṃ padam āpnuyāt 98

pitṝn uddharate sarvān ekādaśasamudbhavān

ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha 99

daśāṃśaś caiva homo [ʼ]pi karttavyaś ca narādhipa

idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha 100 (fol. 9v2–3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ svargārohaṇaparva sarvaparvānukīrtanaṃ samāptim agat (!) ❖ śrīnaranārāyaṇābhyāṃ namaḥ || śrīkṛṣṇārjunābhyān namaḥ || śrīkṛṣṇāya namaḥ ||  ||  || (fol. 9v3–4)

Microfilm Details

Reel No. A 1015/18

Date of Filming 22-05-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-06-2007

Bibliography