A 1015-22 Mahābhārata

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1015/22
Title: Mahābhārata
Dimensions: 31 x 14 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/945
Remarks: Udyogaparvan w. comm. by Nīlakaṇṭha


Reel No. A 1015-22 Inventory No. 31101

Title Mahābhārata-udyogaparva and Bhāratadīpa

Author Vyāsa and Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, available fols. are 1–2

Size 30.0 x 14.0 cm

Folios 2

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ma.bhā.ṭi. and in rhe lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/945

Manuscript Features

The text runs from the very beginning up to the 14th verse of the Udyogaparva.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||  || 

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ || 

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||  ||

vaiśaṃpāyana uvāca ||

kṛtvā vivāhaṃ tu kuru pravīrās

tadā ʼbhimaṃnyor (!) muditā (!) svapakṣāḥ ||

viśramya rātrāv uṣasi pratītāṃ,

sabhāṃ virāṭasya tato ʼbhijagmuḥ || 1 ||

sabhā tu sā matsyapateḥ samṛddhāṃ (!)

maṇipravekottamaratnacitrā ||

nyastāsanā mālyavatī sugaṃdhā

tām abhyayus te nararājavṛddhāḥ || 2 ||

athāsanāny āvisatāṃ (!) purastād

ubhau virāṭadrupadau narendrau ||

vṛddhu ca mānyau pṛthivīpatīnāṃ

pitrā samaṃ rāmajanārdanau ca || 3 || (fol. 1v4–9)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||  || 

śrīmadgopālam ānamya śrīlakṣmaṇapadānugaḥ || 

nīlakaṃṭho bhāvadīpaṃ karoty udyogaparvaṇi || 1 || 

gopālanārāyaṇalakṣmaṇāryyā

dhīreśagaṃgādharanīlakaṃṭhāḥ || 

ciṃtāmaṇiḥ śāṃbaśivaś (!) ca pūjyā

diśaṃtu śarve (!) guravo matiṃ me || 2 ||

bhāra(tes tarum) udyogam iti vṛddhānuśāsanaṃ ||

a(novilaratas) tatra vyākhyānam upapadyate || 3 || ||

abhimaṃnyoḥ (!) svapakṣāḥ yādavapāṃḍavādyā (!) tasyaiva vivāhaṃ kṛtvā muditā abhūvann iti śeṣaḥ pratītāḥ prabuddhāḥ || 1 || (fol. 1v1–10)

«End of the root text:»

etai (!) parapreṣya niyogayuktair

icchadbhir āptaṃ svakulena rājyaṃ

evaṃ gate dharmasutasya rājño

duryodhanasyāpi ca yad dhitaṃ syāt || 13 ||

tac cintayadhvaṃ kurupuṃgavānāṃ

dharmaṃ ca yuktaṃ ca yaśaskaraṃ ca || 

adharmayuktaṃ na ca kāmayeta

rājyaṃ surāṇām api dharmarāja || 14 || (fol. 2v7–9)

«End of the commentary:»

kurupuṃgavāṇā (!) kuruvaṃśeṣu śreṣṭhayuktaṃ dharmaṃ ca yaśaskaraṃ

ca tat cintayadhvaṃ vicāraṃ kuru iti śeṣaḥ || 14 || || (fol. 2v10)

Colophon

(fol. )

Microfilm Details

Reel No. A 1015/22

Date of Filming 23-05-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-06-2007

Bibliography