A 1015-4 Mahābhārata

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1015/4
Title: Mahābhārata
Dimensions: 40.6 x 16 cm x 86 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/842
Remarks: Āśvamedhikaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series

Reel No. A 1015/4

Inventory No. 31040

Title Aśvamedhikaparva and Aśvamedhikaparvaṭīkā

Remarks

Author Vedavyāsa and Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 41.6 x 16.0 cm

Binding Hole

Folios 86

Lines per Folio 11–15

Foliation figures in the upper left-hand margin under the abbreviation bhā.a.ṭī. and in the lower right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/842

Manuscript Features

Commentary has been written above and below of the root text.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

vaiśaṃpāyana uvāca

kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
puraskṛtya mahāvāhur uttatārākuleṃdriyaḥ 2

uttīrya tu mahābāhur bāhyavyākulalocanaḥ
papāta tīre gaṃgāyā vyādhaviddha iva dvipaḥ 3 (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīmadgopālam ānamya prācīnācāryyavartmanā
āśvimedhikabhāvārthaḥ (!) śrīkṛṣṇena prakāśate<ref>Read: prakāśyate</ref> 1 (fol. 1v1)

End of the root text

taiś coktayajñiyān deśān dharmāraṇyaṃ tathaiva ca
jugupsamāno dhāvan taṃ yajñaṃ samupāsadat 52

dharmaputram athākṣipya saktuprasthena tena saḥ
muktasāpāt (!) tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ 53

evam etat tadā vṛttaṃ yajñe tasya mahātmanaḥ
paścartāṃ cāpi nas tatra nakulo tarhi nas tadā 54 (fol. 86r6–7)

End of the commentary

piṭharapātraṃ dharma āviśat tat payaḥ pītavān ity arthaḥ 42 45 roṣaṇatvam eva mithyāroṣasya jitatvāt (tasya) 46 47 meti tapasaḥ sādhye prasādaṃ kuru me prabho
(fol. 85vtop margin)

Colophon of the root text

iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyyāśikyāṃ (!) āśvamedhikaparva samāptaḥ (!) śubham astu samāpto (!) yaṃ (!) parva ataḥ paraṃ āśramavāsikaṃ yasyāyam ādyaślekaḥ (!)

prāpya rājyaṃ mahātmānaḥ pāṃdavā me pitāmahaḥ (!) || (fol. 86r7–8)

Colophon of the commentary

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīgoviṃda sūrisūnor nīlakaṃtḥasya kṛtau bhāratabhāvadīpe āśvamedhike parvārthaprakāśaḥ samāptim agamat adhyāyaḥ ataḥ param āśramavāsikaṃ yasyāyam ādyaślokaḥ

prāpya rājyaṃ (fol. 86r, top margin)

Microfilm Details

Reel No. A 1015/4

Date of Filming 22-05-1985

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-05-2007


<references/>