A 1016-4 Mahābhārata

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1016/4
Title: Mahābhārata
Dimensions: 39.2 x 16 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/855
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha; A 1014/8, A 1015/21, A 1015/23, A 1016/4, A 1016/6, A 1014/9–A 1015/1, A 1015/3, A 1015/11, A 1015/14, A 1015/6, A 1015/4, A 1015/8, A 1015/10, A 1015/15, A 1015/16, and A 1015/18 form a series


Reel No. A 1016-4 Inventory No. 31033

Title Mahābhāratavirāṭaparvan and Bhāratabhāvadīpa

Author attributed to Vyāsa and Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.0 x 16.0 cm

Folios 77

Lines per Folio 12–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/855

Manuscript Features

There are two exposures of fols; 1v–2r, 8v–9r, 18v–19r, 28v–29r, 32v–33r and three exposures of fols 2v–3r

Folio 20 is missing.

Excerpts

«Beginning of the root text:»

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ.

devīṃ sarasvatīṃ caiva tato jayam udīrayet1

janamejaya uvāca

kathaṃ virāṭanagare mama pūrvapitāmahāḥ

ajñātavāsam uṣitā duryodhanabhayārdditāḥ 2

pativratā mahābhāgā satataṃ brahmavādinī

draupadī ca kathaṃ brahman ajñātā duḥkhitāvasat || 3 ||

vaiśaṃpāyana uvāca ||

yathā virāṭanagare tava pūrvapitāmahāḥ

ajñātavāsam uṣitās tac chṛṇuṣva narādhipa || 4 || (fol. 1v6–8)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīvedavyāsāya namaḥ ||

śrīmadgopālam ānamya prācīnācāryavartmanā ||

virāṭaparvapradyotī bhāvadīpo vitanyate1

tatra pūrvasmin parvaṇi

diṣṭyā paṃcasu rakto (si) diṣṭyā te ṣaṭpadī jitā ||

dve pūrve madhyame dve ca dve cāṃtye sāṃparāyike

iti śāṃto dāṃta uparatis titikṣuḥ sam⟨o⟩[ā]hito bhūtvātmany evātmani paśyatīti prasiddheṣv ātmadarśanasādhaneṣu śamādiṣu raktaḥ ṣaḍūrmilakṣaṇāṃ ṣaṭpadī jātamātrasyāśanāpipāse prarūḍasya śokamohau vṛddhasya jarāmṛtyū iti loke yo [ʼ]śanāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyetīti vede ca prasiddhāṃ jayatīty ukte |

(fol. 1v1–4)

«End of the root text:»

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ

brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ 28

gosahasrāṇi ratnāni vastrāṇi vividhāni ca

bhūṣaṇāni ca mukhyāni pānāni śayanāni ca 39 

prītaṃ me devatānāṃ vai dadyād vai dvijamukhyake

(cājaketu) susaṃtuṣṭe tuṣṭā syuḥ sarvadevatāḥ 3

brāhmaṇān bhojayec chaktyā pāyasaiḥ (sarpiṣāsisaiḥ)

evaṃ śrute ca vairāṭe samyak phalam avāpnuyāt 4 ' 4 (77r1–3 and 7–8)

«End of the commentary:»

surā nānādravyasārarūpaṃ maireyaṃ madyaṃ 20 abhya(!)van abhibhūtāḥ 31 32 33 34 35 36 śrīguhyaśvarīdevyai namaḥ śrīmathurāyai namaḥ śrīvṛṃdāvanai(!) namaḥ śrīkṛṣṇāya namaḥ śrīrādhekṛṣṇānama (!) rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma

ātmānam eva ca prādād iti pūrveṇānvayaḥ 41 (fol. 76v1, 11, and 77r1)

«Colophon of the root text:»

[[iti śrīmahā]]bhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ virāṭaparvaṇi uttarāvivāho nāmādhyāyaḥ 73 (fol. 77r4)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsa-śrīgoviṃdasūrisūno(!) nīlakaṃṭhasya kṛtau bhāratabhāvadīpe virāṭaparvārthaprakāśaḥ samāptim agamat ||   || (fol. 77r1&9)

Microfilm Details

Reel No. A 1016/4

Date of Filming 21-05-1985

Exposures 86

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-09-2008

Bibliography