A 1017-8 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1017/8
Title: Harivaṃśa
Dimensions: 39.1 x 16 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/962
Remarks: =G 26/2?


Reel No. A 1017-8

Inventory No. 23532

Title Harivaṃśa bhaviṣyaparva

Remarks

Author

Subject Itihāsa

Language Sanskrit

Text Features different aspects of the harivaṃśabhaviṣyaparva

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 39.0 x 15.0 cm

Binding Hole

Folios 45

Lines per Folio 14

Foliation figures in the both margins of the verso under the abbreviation harivaṃ.

Date of Copying NS 988

Place of Deposit NAK

Accession No. 6/962

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

janamejaya uvāca ||
kimarthaṃ bhagavānviṣṇurdevadevo janārdanaḥ ||
gataḥ kailāsa śikharamālayaṃ śaṃkarasya ca || 1 ||

nāradādyestapo vṛddhair munibhistatvadarśibhiḥ ||
tatra dṛṣṭo mahādevaḥ śaṃkaro nīlalohitaḥ || 2 ||

keśavena purāvipra kurvatā tapa uttamaṃ ||
arccito devadevena śaṃkaraścetinaḥ śrutaṃ || 3 || (fol. 1v1–3)

End

jasnahābhrūṇahāgoghnaḥ surāpo guru talpagaḥ ||
sakṛt puṇṇa śravaṇātpūto bhavati nānyathā || 18 ||
idaṃ bhayati parikīrttitaṃ mahat śrīkṛṣṇamāhātmya mamāramadbhutaṃ ||
śṛṇvanpaṭhannāśu samāpnuyātphalaṃ
yaccāpi lokeṣu sudurllabhaṃ mahat || 19 || (fol. 46r13–15)

Colophon

|| iti śrīmahābhārate śatasāhatryāṃ saṃhitāyāṃ vaiyāsikyāṃ khileṣu (!) harivaṃśe bhaviṣyaparvati harivaṃśāpravaṇaphalakīrttane paṃcaviṃśatyadhika triśatoʼdhyāyaḥ || 325 || 135 ||    || ślokasaṃkhyā 16374 samāptoyaṃ khilasaṃjña ++++ harivaṃśa bhaṭṭāraka ------- pramādāttadvodhyaṃ (!) ||    || saṃ 988 pauṣa śudi 8 roja 6 taddine sampūrṇaṃ likhitaṃ śubham || (fol. 46r15–17)

Microfilm Details

Reel No. A 1017/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 28-09-2005

Bibliography