A 1019-22(2) Viṣṇustuti

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1019/22
Title: Dharmalakṣmīsaṃvāda
Dimensions: 19.2 x 8 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Purāṇa
Date:
Acc No.: NAK 6/1628
Remarks:

Reel No. A 1019-22(2)

Inventory No. 19032

Title Viṣṇustutī

Remarks MTM exp. 20

Author

Subject Strotra

Language Sanskrit

Text Features dialogue between udaka and sūta about greatness of god viṣṇu

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 19.2 x 8.0 cm

Binding Hole

Folios *15

Lines per Folio 5

Foliation

Place of Deposit NAK

Accession No. 6/1628

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

udaṃka (!) uvāca ||    ||

++sādho vṛthāmāṃ tvaṃ hariṣyasi nirāyasaṃ ||
mayā visada++ te hṛtaṃ tadvad alubdhakaḥ ||
kṛtāparādhino loke śikṣyaṃ kur(vv)ti yatnanaḥ ||
na hiṃsiṃti vṛthā saumya sajjanā api pāpinaṃ || 31 ||

virodhaś cāpi mūrkheṣu nirīkṣyo vasthitān raṇān |
virodhaṃ nāpi gachaṃti sajjanāṃ śāṃta cetasaḥ || 32 ||

vahudhā vadhyamānopi yo naraḥ kṣamayānvitaḥ || ⟪virodhamapi⟫
tamuttamaṃ naraṃ prāhur visnoḥ priyataraṃ tathā || 33 || (exp.10b1:11a1)

End

tato vimānam āruhyaṃ sarvakāma samanvita[[ḥ]] ||
apsarogaṇa saṃkīrṇaṃ prapede paramaṃ padaṃ || 67 ||

sūta uvāca ||

evaṃ dṛṣṭvā vismito sau uktaṃka (!) tapasāṃ nidhiḥ ||
(śirasya salimā dhāya) astauṣīt kamalāpati (!) || 68 ||

tenās tutye mahā viṣṇu dattavān varam uttamaṃ ||
vareṇa tenoktaṃ kopi prapede paramaṃ padaṃ || 69 || (exp. 16b:2:17a2)

Colophon

iti paṃcatriṃśodhyāya ||    ||    ||    ||    ||    ||    ||    ||    ||    || (exp.17a:2–3)

Microfilm Details

Reel No. A 1019/22b

Date of Filming 30-05-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 18-12-2003