A 102-12 Śārīrakabrahmasūtrāvalī

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 102/12
Title: Śārīrakabrahmasūtrāvalī
Dimensions: 25 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5451
Remarks:

Reel No. A 102/12

Inventory No. 63054

Title Śārīrakabrahmasūtrāvali

Remarks

Author ascribed to Vyāsa

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Binding Hole(s)

Folios 14

Lines per Folio 10–11

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation vedasūtraṃ and in the right hand margin under the word śivo haṃ

Scribe

Date of Copying SAM 1812

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5451

Manuscript Features

On the front cover leaf is written:

ye cāsthūlam aṃtarāvamahasvaṃyat tad adreśyam agrāhyam aśabdam asparśam arūpam avyayam ityādayo niṣedhaguṇāḥ vi saṃ 1920 || vedasūtraṃ || ❁ || patra | 14 |'

Excerpts

Beginning

oṁ || śrīguru ātmane namaḥ ||


śrīgaṇeśāya namaḥ || oṁ ||


athāto brahmajijñāsā || 11 || janmādyasya yataḥ || 32 || śāstrayonitvāt || 33 || tat tu samanvayāt || 44 ||

īkṣāter nāśabdaṃ || 5 || gauṇaś cen nātmaśabdāt || 6 || tanniṣṭhasya mokṣopadeśāt || 7 ||

heyatvāvacanāc ca || 8 || svāpyayāt || 9 || gatisāmānyāt 10 || śrutatvāc ca || 11 || ānaṃdamayobhyāsāt

12 || vikāraśabdān neti cen na prācuryāt 23 || tad dhetuvyapadeśāc ca 14 māṃtravarṇikam eva gīyate

15 || netaronupapatteḥ 16 || bhedavyapadeśac ca 17 || (fol. 1v1–8)


End

pratyakṣopadeśād iti cenn ādhikārikamaṃḍalasvokteḥ || 18 || vikārāvarti ca tathā hi sthitim āha | 19 ||

darśayataś caivaṃ pratyakṣā ʼnumāne | 20 || bhogamātrasāmya‥ triṃgāc ca || 21 || anāvṛttiḥ śabdād

anāvṛttiśabdāt || 22 || 7 || || || caturthādhyāyasya caturthaḥ pādaḥ || || vedasūtraṃ samāptaś

caturthādhyāyaḥ | 4 || || śubhaṃ mopsitaṃ nityaṃ dadātu jagadaṃbikā | maheśamanasaḥ saukhyaṃ

icchā ‥ś ca jāyate | 1 | || || (fol. 14v1–7)


Colophon

iti vedasūtraṃ samāptaṃ || saṃvat aṣṭādaśa 18 || dvādaśa 12 me varṣe || ❁ || dakṣa[[ṇāne]] vṛṣā kṣa

tu śrāvaṇamāsa śruklapakṣe 9 janmā ʼṣṭami yena likhitaṃ saccidānaṃdena śubham astu śivo ʼstu || (fol. 14v7–8)

Microfilm Details

Reel No. A 102/12

Date of Filming none

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-12-2011

Bibliography