A 102-13 Brahmasūtra

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 102/13
Title: Brahmasūtra
Dimensions: 25 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5446
Remarks:

Reel No. A 102/13

Inventory No. 12695

Title Śārīrakamīmāṃsābhāṣya

Remarks

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 15

Lines per Folio 9–10

Foliation figures on the verso, in the lower right hand margin under the abbreviation || vi ||

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5446

Manuscript Features

On the front cover leaf is written:


phalavatsaṃnti dhāvahpalaṃ tadaṃgam

nandahastam avalaṃvyapāṇinā

maṃdamaṃdam araviṃdalocanaḥ |

saṃvaran kanakakiṃkiṇī ⟪saṃtataṃ samāsānte tu⟫ravatu maṃgalam || 1 ||


śārīrakasūtrabhāṣya


Excerpts

Beginning

❖ śrīgaṇādhipataye namaḥ || ||


oṁ brahmaiva || || oṁ yuṣmad asmad pratyayagocarayor viṣayaviṣayiṇos tamaḥ prakāśavad

bibhūndvasvabhāvayor itaretarabhāvy anupapattau siddhāyāṃ taddharmāṇām api sutarām

itaretarabhāvānupapattir ityato [ʼ]smatpratyayagocare viṣayiṇi cidātmake yuṣmatpratyayagocarasya

viṣāyasya taddharmāṇāṃ vādhyāsas tadviparyayeṇa viṣāyiṇas taddharmāṇāṃ viṣaye ʼdhyāso

mithyeti bhavituṃ yuktaṃ tathāpy anyo [ʼ]nyasyasminn anyonyātmakatām anyonnyadharmāś

cādhyasyetaretarāvivekenātyaṃtaviviktayor dharmadharmiṇor midhyājñānam ittaḥ satyānṛtte

mithunīkṛtyāham idaṃ mamedam iti naisargiko [ʼ]yaṃ lokavyavahāraḥ (fol. 1v1v–5)


End

anviṣṭaḥ syāt pramātaiva pāpmadoṣādivarjitadehātmapratyayo yatpramāṇatvena kalpitaḥ |

laukitadvadevedaṃ pramāṇaṃ tvātmaniścayādi iti 1 sū || etāṃ tāvad vedāṃtavākyānāṃ

brahmātmāvagatiprayojanāṃ brahmātmani tātparyeṇa samanvitānāṃ maṃtareṇāpi

kāryānupraveśanaṃ brahmaṇi paryavasānam uktaṃ brahma ca sarvajñaṃ

sarvaśaktijagadutpatticchitināśakāraṇam ity uktaṃ sāṃkhyādayas tu pariniṣṭḥitaṃ

vastupramāṇāṃtaragamyam eveti manyamānāḥ pradhānādīnikā || vi || ṇāntarāṇy anubhimānās

tatpartayaivavedāntavākyaniyojayaṃti sarveṣv eva vedāṃtevākyeṣu anumānenaiva kāryeṇa (fol. 15v6–10)


Colophon

Microfilm Details

Reel No. A 102/13

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-12-2011

Bibliography