A 102-14 Śārīrakabrahmasūtrāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 102/14
Title: Śārīrakabrahmasūtrāvalī
Dimensions: 20 x 10.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5447
Remarks:

Reel No. A 102/14

Inventory No. 63053

Title Śārīrakabrahmasūtrāvali

Remarks

Author ascribed to Vyāsa

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.5 cm

Binding Hole(s)

Folios 18

Lines per Folio 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5447

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


hariḥ oṁ ||


namo brahmādibhyo brahmavidhyāsaṃpradāyakartṛbhyo vaṃśaṛṣibhyo namo gurūbhyaḥ ||

sarvopaplavarahitaḥ prajñānaghanaḥ pratyagartho brahmaivāham asmi aham eva brahmāsmi ||


śrutismṛtipurāṇānā(!) ālayaṃ karuṇālayaṃ ||

namāmi bhagavatpādaṃ śaṃkaraṃ lokaśaṃkaraṃ ||


śaṃkaraṃ śaṃkarācāryaṃ keśavaṃ vādarāyaṇaṃ ||

sūtrabhāṣyakṛtau vamḍe bhagavaṃtau punaḥ punaḥ || (exp: 2: 1–5)


End

bhāve jāgrad vat || 14 || 5 || pradīpavad āveśas tathā hi darśayti || 15 || svāpyayasaṃpatyor

anyatarāpekṣam āviṣkṛtaṃ hi || 16 || 6 || jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca || 17 ||

pratyakṣopadeśād iti cennādhikārikamaṃḍalasyokteḥ || 18 || vikārāvarti ca tathā hi sthitim āha || 19 ||

darśayataś caivaṃ pratyakṣānumāne || 20 || bhogamātrasāmyaliṃgāc ca || 20 || anāvṛttiḥ śabdād

anāvṛttiḥ śabdāt || 22 || 7 || saṃpadi saptadvāviṃśatiḥ || (exp. 19t1–6)


Colophon

oṁ tatsad iti śārīrakamīmāṃsāvyāsapraṇītabrahmasūtre caturthādhyāye caturthaḥ pādaḥ ||

caturthādhyāyaḥ samāsaḥ || samagrasūtrasaṃkhyā || 555 || adhikaraṇasaṃkhyā 192 || ||


aśūbhāni irācaṣṭe tanoti śubhasaṃtatiṃ ||

smṛtimātreṇa yat puṃsāṃ brahma tanmaṃgalaṃ paraṃ || 1 ||


atikalyāṇarūpatvān nityakalyāṇasaṃśrayāt ||

smartṛṇāṃ varadatvāc ca brahma tanmaṃglaṃ viduḥ || 2 ||


oṁkāraś cātha śabdaś ca dvāv etao brahmaṇaḥ purā ||

kaṃṭḥaṃ bhitvā viniryātau tasmān mā[ṃ]galikāv ubhau || 3 || (exp. 19t6–19b3)

Microfilm Details

Reel No. A 102/14

Date of Filming none

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-12-2011

Bibliography