A 102-15 Brahmasūtra

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 102/15
Title: Brahmasūtra
Dimensions: 25 x 10 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5445
Remarks:

Reel No. A 102/15

Inventory No. 63053

Title Brahmasūtraśāṃkarabhāṣya

Remarks

Author Śaṅkarācārya

Subject Vedāntasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.5 cm

Binding Hole(s)

Folios 28

Lines per Folio 13–15

Foliation figures in both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5447

Manuscript Features

double exposure of 3v–4r

Excerpts

Beginning

kṛṣṇāya namaḥ | gaṇapataye namaḥ | dyubhvādyāpatayatanaṃ sdaśabdāt || idaṃ śrūyate


yasmin dyauḥ pṛthivī cāṃtarikṣaṃ otamanaḥ sahaprātau śca sarvaiḥ | tam evaikaṃ jñānathāt

prānamanyāvāco vimuṃca thāmṛtasaiṣasenur iti atra pade tadyu prabhṛtīnāṃ motatvavacanād

āyātanaṃ kiṃcid avagamyate nan(!) kiṃ paraṃ brahmāhosvid arthāṃtaraṃ iti saṃdihyate

tatrārthāṃtaraṃ kiṃ [[saṃskāra svaśabdenaiva brahmaṇa āyatanatvaṃ śrūyate san martyalā sāmye

śrī///]] thāyatanaṃ syādi iti prāptaṃ kasmād amṛtasyaivaṣase [ʼ]nuśravaṇāt pāravāhniloke

setuprakhyāto (fol. 1v1–5)


End

patyādiśabdebhyaḥ || itaś cāsaṃsārisvarūpapratipādanaparam evaitad vākyam ity avagaṃtavyaṃ yad

asmin vākye patyādayaḥ śabdā asaṃsārisvarūpapravaṃjātīyakā asaṃsārisvabhāvapratipādantaḥ san

sādhunā karmaṇā bhūyān no evāsādhunā kanīyā nitye (fol. 28v5–9)


Colophon

iti śrīma[c]chārīrakabhāṣye mīmāṃsābhāṣye śrīśaṃkarabhgvatpādakṛtau prathamasyādhyāyasya

tṛtīyaḥ pādaḥ samāptaḥ || ❁ gopālārpaṇam astu || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ānumānikamadhye keṣām iti cin na śarīrarūpakaṃ vinyastagṛhīte darśayeti ca || (fol. 28v10–11)

Microfilm Details

Reel No. A 102/15

Date of Filming none

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-12-2011

Bibliography