A 102-17 Brahmasūtra

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 102/17
Title: Brahmasūtra
Dimensions: 24 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5445
Remarks:

Reel No. A 102/17

Inventory No. 12689

Title Śārīrakamīmāṃsābhāṣya

Remarks

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.0 cm

Binding Hole(s)

Folios 36

Lines per Folio 13

Foliation figures on the verso, in the left hand margin under the abbreviation śārīra pra || kṛṣṇa || and in the right hand margin under the abbreviation dvicaraṇa and in above the word || rāma ||

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5445

Manuscript Features

Exposure 16, 1, 2 are missing.

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||


gaṇapataye namaḥ ||


ānumānikam apy ekeṣām iti cen na śarīrarūpakavinyastargṛhāta(!) || rddarśayati ca | brahmajijñāsāṃ

pratikṣāya brahmaṇo lakṣaṇam uktaṃ janmādy asya yata iti tallakṣaṇaṃ pradhānasyāpi samānam ity

āśaṃkya tad aśabdatveva nirākṛte īkṣater nāśabdam iti gatisāmānyaṃ ca vedāṃtavākyānāṃ

brahmakāraṇavādaṃ pratividyate na pradhānakāraṇavādaṃ pratītiprapaṃcitaṃ gatena graṃthena (fol. 1v1–4)


End

kasmin pratiṣṭhita iti caraṇāyāṃ nāsyāṃca madhye patiṣṭhita [[iti]] kā vai varaṇā kā vai nāsīti(!) tatra

cemā(!)gre varaṇāṃ nāsī[d i]ti nirucya punar apy āmanaṃti kṛtam accyāsyasthānaṃ bhavati bhruvoḥ

rāṇasya cayaḥ saṃdhi sa e(!) dyaur lokasya parasya ca saṃdhir bhavatīti tasmād upapannā

parameśvare prādeśamātraśrutir abhivimānaśrutiḥ pratyag ātmatābhiprāyāpratyagātmanayā sarvaiḥ

prāṇibhi iti vidhīyate ity abhivimānḥ abhomao vāyaṃ pratygātmatvād dhimānaś ca mānaviyogād ity

abhivimāno bhimīte vā sarvaṃ jaṭhāt kāraṇanvīt ity abimnas tasmāt parameśvara eva vaiśvānara iti

siddhaṃ || ❁ || (fol. 17v1–6)


Colophon

iti śrīmacchārīrakamīmāṃsābhāṣye goviṃdapādaśiṣyaśrīmacchaṃkarābhagvatpādakṛtau

prathamasyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ || śrīkṛṣṇārpaṇam astu || ❁ ❁ ❁ ❁ ❁ || rāma ||

gopāla || ❁ || (fol. 17v6–8)

Microfilm Details

Reel No. A 102/17

Date of Filming none

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-12-2011

Bibliography