A 102-26 Śvetāśvataropaniṣad

From ngmcp
Revision as of 15:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/26
Title: Śvetāśvataropaniṣad
Dimensions: 24.5 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4591
Remarks:


Reel No. A 102-26 Inventory No. 74699

Title Śvetāśvataropaniṣada

Author Vijñānātmamuni Bhagavataḥ

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.8 x 11.5 cm

Folios 77

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: śve.ṭi. and rāmaḥ

Date of Copying VS 1949

Place of Deposit NAK

Accession No. 5/4591

Manuscript Features

Stamp Nepal National Library,

and atha śrvetśqvataropaniṣd saṭīka patra 77 exp.1

Excerpts

Beginning

śrīganēśāya namaḥ

ava(!)chedatrayātīta nirmalajñānamūrttaye

namo girāṃ vidūrāya dakṣI(2)ṇāmūrttaye namaḥ 1

nigamāṃtapradīpāya niḥsaṃgasukhasaṃvide

saṃsāratāpanodāya vi(3)dyāśrīpataye namaḥ 2

pratyastākhilabhedāya jagadvibhramasākṣiṇe

jñānottamamunīṃdrā(4)ya namaḥ pratyak sukhātmane 3 (fol. 1v1–4)

End

hi yasmāt arthāḥ prakāśaṃte yathāvat prakāśaṃte

mahātmano mahānubha(2)vasya nānyasyeti yasmāt tasmād vidyārthibhir devatāguruviṣayā nirupādhikā bhaktiḥ karttavyety a(3)⟨tya⟩bhiprāyaḥ || dvirvacanam adhyāyaprarisamāptidyotanārtham ādarārthaṃ ca || (fol. 77r1–3)

Colophon

iti śrīma(4)tparamahaṃsaparivrājakācārya śrīmat jñānottamapūjyapādaśiṣya śrīmadvijñānātmamuni(5)bhagavataḥ kṛtau śvetāśvataropaniṣadvivaraṇe ṣaṣṭhodhyāyaḥ || || śivārpaṇam astu || || || (6)śvetāśvataradīpikā || rāma || rāma || rāma || (fol. 77r3–6)

putakamadaḥ śrīkṛṣnajośī rāmanagaravāle | heramba | elvīrādevyai namaḥ || ❁ ||

viprogastyakulodbhavo dvijavaraḥ śrībhaūnāmā svayaṃ

śāke vikramabhūpater atidhṛti devair mite vatsare

māse pauṣamite vidhoḥ kṣayadale namgārike vai tithau

śrīhemādrisutāpateścaraṇayossevāṃ karoddhārmikaḥ || 1 ||

śrīkṛṣnajośīracitoyaṃ ślokaḥ saṃ 941 phālguna śukla 5 bhaume divā tṛtīyaprahare racitoyaṃ ||<ref name="ftn1">in different a stamza added by śśqrīkṛṣṇajośī rāmanagaravāle</ref>

Microfilm Details

Reel No. A 102/26

Exposures 78

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-09-2004

Bibliography


<references/>