A 102-28 Siddhāntaleśasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/28
Title: Siddhāntaleśasaṅgraha
Dimensions: 26 x 11 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1279
Remarks:


Reel No. A 102-28 Inventory No. 64613

Title Siddhaṃtaleśasaṃgraha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.0 cm

Folios 41

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1279

Manuscript Features

Excerpts

Beginning

❖ oṃ namo (!) śṛīgaṇeśāya namaḥ || ||

adhigatabhidhā pūrvācāryān upetya sahastradhā

saridiva mahībhedān saṃprāpyasauripado(2)dgatā || 

jayati bhagavatpādaśrīmanmukhāmbujanirgatā

jananahariṇī sūktir brahmā dve(!)kaparāyaṇā  || 1 ||

prācīnair vyavahāra(3)sirddhaviṣaye svātmaikvā(!)siddhau paraṃ

saṃmahyadbhir anādarāt saraṇayo nānāvidhāṃ (!) darśitāḥ ||

tanmūlān iha saṃgraheṇa kati(4)cit siddhāṃtabhedān dhiyaḥ

śuddhayai saṃkalayāmi tātacaraṇā vyākhyā vava (!) khyāpitān || 2 || (fol. 1v1–4)

«Sub: colophon:»

|| iti śāstrasiddhāṃtaleśasaṃgrahae prathamaḥ paricchedaḥ || 1 || (fol. 41v5)

End

ghaṭaḥ sannityādi ghaṭādisattvagrāhi pratyakṣādi virodhāt || atrāhus tattva śudhi(!)kārādayaḥ || na (9) pratyakṣa ghaṭapaṭādi tat stvaṃ vā gṛhyati kiṃ tv adhiṣṭhānatvena ghaṭādy anugataṃ sanmātraṃ tathā ca pratyakṣam api sadrūpa brahmādvai– (fol. 41v8–9)

Microfilm Details

Reel No. A 0102/08

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2, 38, 39,

Catalogued by MS/SG

Date 12-07-2005

Bibliography