A 1021-1 Svasthānī(..)(vrata)kathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1021/1
Title: Svasthānī(..)[vrata]kathā
Dimensions: 29.7 x 15.5 cm x 197 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/839
Remarks:

Reel No. A 1021-1

Inventory No. 74221

Title Svasthānivratakathā

Remarks This text is assigned to the Skandapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Deanagari

Material paper

State complete

Size 29.7 x 15.5 cm

Binding Hole

Folios 197

Lines per Folio 8–9

Foliation figures in upper-left-hand and lower-right-hand margin of the verso beneath the marginal title: Śrīsvasthā. and rāma

Scribe Gaṇeśagirī

Place of Deposit NAK

Accession No. 6/839

Manuscript Features

Excerpts

Beginning

(śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ ||)<ref>covered with different ink</ref>

śrīsvasthānīparameśvaryai namaḥ ||

yaṃ brahmā baruṇendrarudramarutas tvaṃ nvaṃti divyais tavair (!)
vedaiḥ śāṅgapadakramopaniṣadair gāyaṃti yaṃ sāmagāḥ ||
dhyānāvasthita … tad gatena manasā paśyaṃti yaṃ yogino
yasyāntaṃ na viduḥ surāsuragaṇāḥ devāya tasmai namaḥ || 1 ||

śrīmac candanacarccitojvalavapu (!) śuklāmbarā mallikā
mālālaṃkṛta kuṇḍalāgra vilasat muktāvalī śobhitā ||
sarvajñānanidhānapustakadharā rudrākṣamālādharā
vāgdevī vadanāṃbuje vasatu me trailokyamātā ciram || 2 || (fol. 1v1–2r1)

End

śrīsvasthānīkā bhaktimā śra(ddhā)gari ānandale rahaṃdā bhayā he agatya muni jun manuṣya(le e)kacitta bhai śrīsvasthānī parameśvarīko vratagarlā unkā (māhātmya le)ṣi gharamā jo rāṣalā taskā gharamā dāridra kailhe vasdaina || ādity ādi navagraha sarvadā prasanna rahun lakṣmīle sadā vāsa garun pheri yo brahmāṇḍasaṃsāramā tridoṣādi nānā roga chan tas rogako bhaye havaina akāla mṛtyu havaina pheri bhūtapreta picāsarākṣasaḍākiny ādiko bhaye havaina na caurabhaye havaina śatrubhaye havaina . agnibhaye havaina, vanajantu bhaye havaina , brahmahatyādi sampūrṇa pāpa nāśabhai ihalokamā sukhasampatti pāī paralokamā kailāśavāsa holā , bhanī kumārale agastyamunīlāī kahaṃdā bhayā || ❁ || (fol. 197r1–197v4)

Colophon

iti skaṃdapurāṇe kedārakhaṇḍe māghamāhātye kumāra agastyasamvāde līṃgapurāṇādi nānāśāstrasaṃgrahe śrīsvasthānīparameśvaryā kathānāma dvāviṃśodhyāyaḥ || 22 || liṣitvā gaṇeśagiri jiºº kāºº (fol.197v5–8)

Microfilm Details

Reel No. A 1021/1

Date of Filming 31-05-1985

Exposures 199

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU\MS

Date 23-07-2003


<references/>