A 1022-10 Gītagirīśa

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1022/10
Title: Gītagirīśa
Dimensions: 24.4 x 10.7 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1656
Remarks:

Reel No. A 1022/10

Title Gītagirīśa

Author Rāma

Subject Kāvya

Language Sanskrit

Text Features a kāvya in 12 cantos in imitation of Gītagovinda

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 24.4 x 10.7 cm

Folios 48

Lines per Folio 6

Foliation figures in the upper left-hand and lower right-hand margin of the verso, marginal title: gī. gi.

Date of Copying VS 1857, ŚS 1722

Place of Deposit NAK

Accession No. 6/1656

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ bhavāniśaṃkarāya (!) namaḥ ||

karṣaṃtāv itaretarasya manasī badhveva badhveva te ||
saṃmohaṃ dahatāv(!) athāśu(!)sudhayā siddhyeva harṣapradau ||
kiṃcit saṃkucitau punar vikasitau śvetau śitīlohitau(?) ||
pātām īśvarayos taraṃgataralau lokān kaṭākṣāv ubhau || 1 ||

harṣaṃ śrīharṣanāmā racayati vacanair adbhutārthair durūhair
gaṃbhīrai(!) bhāvito bhāravir api tanute cittapadmaprabodhaṃ ||
vāgguṃphaiḥ saptasādair mṛdugaditapadaiḥ kālidāsaḥ prasīdaty
uccair lokeṣu teṣām aham api caraṇāṃbhojabhṛṃgo smi rāmaḥ || 2 || (fol. 1v1–2r1)

Sub-Colophons

iti śrīgītagirīśavasaṃtavilāso nāma prathamaḥ sargaḥ || 2 || (fol. 8v1-2)

iti śrīgītagiriśe(!) māninīmanoratho nāma dvitīyaḥ sargaḥ || 2 || (fol. 12r1-2)

iti śrīgītagiriśe utkaṃṭhitaśitikaṃṭho nāma tṛtīyaḥ sargaḥ || 3 || (fol. 14v1-2)

iti śrīgītagirīśe gaurīgurutarānurāgo nāma caturthaḥ sargaḥ || 4 || (fol. 17r6-17v1)

iti śrīgītagiriśe(!) vayasyārahasyokti(!) nāma paṃcamaḥ || 5 || (fol. 24v2)

iti śrīgītagiriśe(!) (hru)gadiśā(?)nirdeśo nāma ṣaṣṭhaḥ sargaḥ || 6 || (fol. 26r3-4)

iti śrīgītagiriśe(!) pratiyuvatirativaṇano(!) nāma saptamaḥ sargaḥ || 7 || 16 || (fol. 31v1)

iti śrīgītagiriśe(!) śaṃbhūpālaṃbho nāmāṣṭamaḥ sargaḥ || 17 || 8 || (fol. 33r6-33v1)

iti śrīgītagiriśe(!) nuraktagirīśo nāma daśamaḥ sargaḥ || 10 || 19 || (fol. 38v2-3)

iti śrīgītagiriśe(!) niḥśaṃkaśaṃkaradarśano nāma ekādaśaḥ sargaḥ || 22 || 11 || (fol. 43r5-6)

End

madhu vidhutam asi tvaṃ khaṃḍate khaṃḍatā stāt
sarakanarakam eva tvaṃ tvamikṣo kṣuro si ||
amṛtam amṛtam evāmramriyasvādharatvaṃ
mama kim adhara imā yad rāmavaco jayaṃti 3 || (!)

āsīd asīmamahimā mahimāvadāna-
mūrttir bhavasya caraṇārcanayāptakīrttiḥ ||
śrīnāthabhaṭṭa iti tattanayena rāma-
nāmnādbhutaṃ vyaraci gītagirīśam etat || 4 || (fol. 48r1–6)

Colophon

iti śrīgītagiriśe śivapārvatīsamāgamo nāma dvādaśaḥ sargaḥ || 12 || samāptam idaṃ gītagiriśaṃ (!) kāvyaṃ || || [[idam postakaṃ (!) bharathari hari śāhasya śamvat 1857 śāke 1722]] <ref name="ftn1">added by a second hand</ref>(fol. 48r6–48v4) <references/>

Microfilm Details

Reel No. A 1022/10

Date of Filming 03-06-1985

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-12-2003